SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ R श्रीओघ- नियुक्किा द्रोणीया वृत्तिः ॥११६॥ जेट्ठामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अहहिं बीअतिमि अ तइए दस अट्ठहि चउत्थे ॥२८६॥ पौरुषीप्ररू पणा नि. ज्येष्ठामूले मासे तथाऽऽषाढश्रावणे षड्भिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भवति । 'अट्ठहि बितिस-तपक्ष |तियंमि' त्ति भाद्रपदे आश्वयुजि कार्तिके चास्मिन् द्वितीयत्रिकेऽष्टभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपौरुषी भ- पात्रकप्रत्यु. वति। ततिए दस त्ति मार्गसिरे पौष माघे च एतस्मिन् तृतीये त्रिके दशभिरङ्गलैर्यावदद्यापि पौरुषी न पूर्यते तावच्चरमपी- नि.२८७ रुषी भवति । 'अट्ठहिं चउत्थे' त्ति फाल्गुने चैत्रे वैशाखे च अस्मिंश्चतुर्थे त्रिकेऽष्टभिरङ्गुलैर्यावन्न पूर्यते पौरखी तावच्चरमपौरुषी भवति, एतस्यां चरमपौरुष्यां पात्रकाणि प्रतिलेख्यन्ते । स च पात्रकप्रत्युपेक्षणासमये पूर्व कं व्यापारं करोतीत्याहउववजिऊण पुवं तल्लेसो जइ करेइ उवओगं । सोएण चक्खुणा घाणओ य जीहाऍ फासेणं ॥ २८७॥ | 'उपयुज्य' उपयोगं दत्त्वा पूर्वमेव, यदुत मयाऽस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीत्येवमुपयुज्य पुनः 'तल्लेश्य एवं प्रत्युपेक्षणाभिमुख एव 'जति' त्ति 'यतिः' प्रव्रजितः पात्रकसमीपे उपविश्य 'उपयोगं करोति' मतिं व्यापारयति, कधी-'श्रोत्रेण' श्रोत्रेन्द्रियेण पात्रके उपयोगं करोति, कदाचित्तत्र भ्रमरादिं गुञ्जन्तं शृणोति, पुनस्तं यतनया:पनीय तत्पात्रकं प्रत्युपेक्षते, तथा चक्षुषा उपयोगं ददाति कदाचित्तत्र मूषिकोत्केरादिरजो भवति, ततस्तद्यतनयाऽपनयति, घ्राणेन्द्रियेण चोपयोगं करोति कदाचित्तत्र सुरभकादिर्मर्दितो भवति पुनश्च घ्राणेन्द्रियेण ज्ञात्वा यतनयाऽपनयति, टू जिया च रसं ज्ञात्वा यत्र गन्धस्सन्न रसोऽपि गन्धपुरलैरोष्ठो यदा व्याप्तो भवति, तदा जिह्वया रसं जामातीति, स्पर्श ॥११६॥ Jan Education a l For Personal & Private Use Only Enelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy