________________
वणस्सईबातेइंदिअचडब्दिात् दूसप
यमः, कोहाइओ विडओ'त्ति द्वितीयो नोइन्द्रियनियमः क्रोधादिकः, आदिग्रहणान्मानमायालोभा गृह्यन्ते, एतेषां नियमोनिरोधः। नियमोत्ति गयं, इदानीं संजमो भण्णइ, स च सप्तदशप्रकारस्तत्राहपुढविदगअगणिमारुअवणस्सईबितिचउक्कपंचिंदी।अज्जीव पोत्थगाइसु गहिएसु असंजमो जेणं ॥१६९॥(भा०) | पुढविदगअगणिमारुअवणस्सईबेइदिअतेइंदिअचउरिंदिअपंचिंदिआ । तथा 'अजीव'त्ति 'अजीवेषु' पनकसंसक्तपुस्तकादिषु गृहीतेषु असंयमो भवति येन तन्न ग्राह्य, आदिशब्दात् दूसपणगं तणपणगं च, एतेषु अपरिगृहीतेषु संयमः परिगृहीतेषु त्वसंयमः। तहापत्ता संजमो वृत्तो, उपेहितावि संजमो । पमजेत्ता संजमो वुत्तो, परिहावेत्तावि संजमो ॥१७०॥ (भा०) | प्रेक्षासंयमः-चक्षुषा यन्निरूपणं, ततश्चैवं पूर्व चक्षुषा निरूपयतः प्रेक्षासंयम उक्तः । 'उवेहेत्तावि संजमोत्ति उपेक्षा द्विप्रकारा तां कुर्वतः संयम उक्तस्तां च वक्ष्यति । 'पमज्जित्ता संजमो वुत्तोत्ति प्रमार्जयतः संयम उक्तः। परिहवेत्तावि संजमोत्ति 'परिष्ठापयतः' परित्यजतोऽपि पानकादि अतिरिक्तं संयम उक्तः । एवमेते चतुर्दश, मनोवाक्कायसंयमश्च त्रिविध उक्त एव द्रष्टव्यः । इदानीं भाष्यकृव्याख्यानयति-प्रथमगाथार्थः एकाकिकारणिकगमनयतनायामुक्तः, अजीवपुस्तकादिसंयमोऽपि अचित्तवनस्पतिगमनयतनायां व्याख्यात एव द्रष्टव्यः, इदानीं यदुपन्यस्तं 'उपेहित्तावि संयमो'त्ति तन्न क्वचिव्याख्यातमिति व्याख्यानयन्नाहठाणाइ जत्थ चेए पुवं पडिलेहिऊण चेएज्जा । संजयगिहिचोयणऽचोयणे य वावारओवेहा ॥ १७१॥ (भा०)
dain Education URL
For Personal & Private Use Only
mainelibrary.org