________________
पलितो यो जनन च तद्रामनिर्गतानां वाचमिव गत्वा पृच्छति, करण चेव ॥ २४८ ॥
गामे गंतुं पुच्छे घरपरिवाडीऍ जत्थ उन दिहा। तत्थेव बोलकरणं पिंडियजणसाहणं चेव ॥ २४८॥ यदा तु पुनस्तेषां स्तेननीतानां चिह्न न किञ्चित्पश्यति तदाऽपि ग्राममेव गत्वा पृच्छति, कथं ?, गृहपरिपाट्या, 'जत्थ15 उ ण दिह'त्ति यत्र न दृष्टास्तस्मिन् ग्रामे, न च तगामनिर्गतानां वार्ता तत्रैव 'बोलकरणं' रोलं कुर्वन्ति, पश्चाच्च 'पिंडितजणसाहणं' पिण्डितो-मिलितो यो जनस्तस्य कथयन्ति यदुअस्मिन् ग्रामे प्रव्रजिता भिक्षार्थं प्रविष्टाः न च तेषां पुनरस्मात् प्रामाद्वार्ता श्रुतेति । एवं तैस्तरुणैरेतदेव च कृतं भवति अन्यग्रामेऽटद्भिःएवं उग्गमदोसा विजढा पइरिक्कया अणोमाणं । मोहतिगिच्छा अकया विरियायारो य अणुचिण्णो ॥२४९॥ _ 'एवं अन्यग्रामे भिक्षाटनेन 'उद्गमदोषाः' आधाकर्मादयः 'विजढा' परित्यक्ता भवन्ति, 'पइरिक्कयत्ति प्रचुरस्य भक्तादेर्लाभो भवति 'अणोमाणं'ति न वा 'अपमान' अनादरकृतं भवति लोके, तथा मोहचिकित्सा च कृता भवति, श्रमातपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति-अवकाशो दत्तो न भवतीति, 'विरियायारो य' वीर्याचारश्च 'अनुचीर्णः' अनुष्ठितो भवति । | अणुकंपायरियाई दोसा पइरिक्कजयणसंसहूं। पुरिसे काले खमणे पढमालिय तीसु ठाणेसु॥२५०॥
एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति, किन्तु त एव वृषभाः परित्यक्ता भवन्ति, आचार्योऽप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काका-'अणुकंपायरिआई'त्तिएवमाचार्यादीनामनुकम्पा, यत एव परलोके निर्जरा इहलोके प्रशंसा, पुनरप्याह परः-'दोसा' इति भवतु नाम परलोका(आचार्या)नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थैव, आ
ओ०१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org