________________
नियुक्तिः द्रोणीया वृत्तिः
॥१०२॥
पाउग्गाईणमसई संविग्गं सण्णिमाइ अप्पाहे । जइ य चिरं तो इयरे ठवित्तु साहारणं भुंजे ॥ २४५॥ । आपृच्छध
एवमसौ प्रायोग्यादीनां असति अन्यग्रामं व्रजति, व्रजश्च संविग्नं साधुं यदि पश्यति ततस्तस्य हस्ते संदिशति, सज्ञी- गतौ विधि: श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात् पूर्ववच्छेषम् । एवं तावद्भिक्षामटतां विधिरुक्तः, ये पुनर्वसतौ तिष्ठन्ति नि.२४साधवस्तैः किं कर्त्तव्यमित्यत आह-'जह य चिरं' यदि च चिरं तेषां ग्रामं गतानां तत इतरे-वसतिनिवासिनः साधवः
२४७ 'ठवेत्तु साहारणं' यद्गच्छसाहारणं विशिष्टं किञ्चित्तत्स्थापयित्वा शेषमपरं प्रान्तप्राय भुञ्जते । अथ तथाऽपि चिरयंतिजाए दिसाए उ गया भत्तं घेत्तुं तओ पडियरंति । अणपुच्छनिग्गयाणं चउद्दिसं होइ पडिलेहा ॥ २४६॥
'जाए दिसाए उ गया' यया दिशा भिक्षाटनार्थ गतास्तया दिशा गृहीतभक्तपानकाः साधवः 'पडियरंतित्ति प्रतिजागरणां-निरूपणां कुर्वन्ति, अथ तु ते भिक्षाटका अनाभोगेनाकथयित्वैव गतास्ततः किं कर्त्तव्यमित्यत आह-अनापृच्छय निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु 'प्रतिजागरणं' निरूपणं कर्त्तव्यं साधुभिः। प्रतिजागरणगमनविधिः कः?,
पंथेणेगो दो उप्पहेण सदं करेंति वचंता । अक्खरपडिसाडणया पडियरणिअरेसि मग्गेणं ॥ २४७॥ __ 'पथा' मार्गेण प्रसिद्धेन एकः साधुः प्रयाति, द्वौ साधू 'उत्पथेन' उन्मार्गेण ब्रजतः, वर्त्तन्या एक एकया दिशाऽन्यश्चान्यया, ते च त्रयोऽपिव्रजन्तः शब्दं कुर्वन्ति,ते चव्रजन्तः स्तेनादिनानीयमानाःसाधवः किं कुर्वन्तीत्यत आह-'अक्खर'त्ति
HR१०॥ वर्त्तिन्यामक्षराणि लिखन्तः पादादिना ब्रजन्ति, परिसाडणय'त्ति परिशातनं वस्त्रादेः कुर्वन्तो ब्रजन्ति येन कश्चित्तेन मार्गे-16 णान्वेषयति । 'पडिअरणियरेसिंति इतरेषामन्वेषणार्थ निर्गतानां साधूनां मार्गेण तत्कृते चिह्न प्रतिजागरणं कर्तव्यं ।
AAAAAAKAAS
in Educa
For Personal & Private Use Only
www.jainelibrary.org