________________
मन्येषां च ददति स्वयमेव च भक्षयन्ति, एवमेव तरुणा अपि आत्मपरयोर्हितमावहन्तीति आत्मपरहितावहातरुणार, एवं तरुणानां क्षीरदध्यादीनां लम्भः शीघ्रतरं चागमनं 'पइरिकेति प्रचुरतरं लभन्ते, उद्गमादयश्च दोषाः परित्यका | भवन्ति, तथाऽनुकम्पिताश्चेतरे-बालादयो भवन्तीति । उक्तः कुनबदरीदृष्टान्तः, इदानीं “आपुच्छिऊण गमणं"ति व्याख्यानयन्नाहआपुच्छिअ उग्गाहिअ अण्णं गामं वयं तु वच्चामो। अण्णं च अपज्जत्ते होंति अपुच्छे इमे दोसा॥१४६॥(भा)
आपृच्छ्य गुरुमुद्राहितपात्रका एवं भणन्ति, यदुत अन्य ग्रामं वयं व्रजामः, अण्णं च अपजत्तेति यदि तस्मिन् प्रामे पर्याप्त्या न भविष्यति ततस्तस्मादपि ग्रामादन्यं ग्रामं गमिष्यामः। “आपुच्छिऊण गमण"न्ति भणियं, इदाणिं "दोसा य इमे अणापुच्छि”त्ति व्याख्यानयन्नाह, दोषा एतेऽनापृछ्य गतानां भवन्ति, के च ते दोषाः ? (तान्)व्याख्यानयन्नाह| तेणाएसगिलाणे सावय इत्थी नपुंसमुच्छा य । आयरिअबालवुड्डा सेहा खमगा य परिचत्ता ॥ १४७॥(भा०)
कदाचिदन्यनामान्तराले व्रजतां स्तेना भवन्ति, ततश्च तहणे(तत्र गमने)उपधिशरीरापहरणं भवन्ति, आचार्योऽप्यकथितो न जानाति कया दिशा गता? इति, ततश्च दुःखेनान्वेषणं करोति । अथवा आएसः-प्राघूर्णक आयातः, ते चानापृच्छय गताः, ते य आयरिया एवं भणंता जहा पाहुणयस्स वट्टावेह, अहवा गिलाणस्स पाओगं गेण्हह, अहवा अंतराले सावयाणि अस्थि तेहिं भक्खियाणि होति, अहवा तत्थ गामे इत्थिदोसा नपुंसगदोसा वा, अहवा मुच्छाए पडेजा ताहे न नजइ, अपुच्छिए कयराए दिसाए गयत्ति न नजति । ततश्चानापृच्छय गच्छतां बालवृद्धसेहक्षपकाः परित्यक्ता भवन्ति,
नापूख्य गताअबालवुहा शरीरापहरण
Jan Educati
o
nal
For Personal & Private Use Only
WLADinelibrary.org