________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
भिक्षामटन्तः प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलानि । असई अ चेइयाणं' यदा पुनस्तत्र श्रावककुलेषु चैत्यानि
स्थापनाकुन सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्तः कथयन्ति । कानि पुनस्तानि कथयन्तीत्यत आह
भा.११८दाणे अभिगमसद्धे संमत्ते खलु तहेव मिच्छत्ते । मामाए अचियत्ते कुलाइं दायंति गीयत्था ॥ १२१॥ (भा०) १२३ टू दानश्राद्धकान् अभिगमश्राद्ध (द्धान्)अभिनवसम्यक्त्वसाधुः(श्राद्धान्)तथा मिथ्यादृष्टिकुलानि कथयन्ति । शेषं सुगमम् ।
इदानीं यदि तत्र चैत्यानिन सन्ति उपवासैन भिक्षा पर्यटिता तत आवश्यकान्ते क्षेत्रप्रत्युपेक्षकाः कथयन्त्याचार्याय, एतदेवाहकयउस्सग्गामंतण पुच्छणया अकहिएगयरदोसा ।ठवणकुलाण य ठवणा पविसइ गीयस्थसंघाडो॥१२२॥(भा०)।
आवश्यककायोत्सर्गस्यान्ते 'आमंतण'त्ति आचार्य आमच्य तान् प्रत्युपेक्षकान् 'पुच्छणय'त्ति पृच्छति, यदुत कान्यत्र स्थापनाकुलानि ! कानि चेतराणि ?, पुनश्च ते पृष्टाः कथयन्ति, 'अकहिएगतरदोसत्ति क्षेत्रप्रत्युपेक्षकैरकथितेषु कुलेषु सत्सु एकतर:-अन्यतमो दोषः-संयमात्मविराधनाजनितः, कथिते च सति स्थापनादिकुलानां स्थापना क्रियते । पुनश्च स्थापनाकुलेषु गीतार्थसङ्घाटकः प्रविशति ॥ गच्छमि एस कप्पो वासावासे तहेव उडुबद्धे । गामागरनिगमेसं अइसेसी ठावए सड्डी ॥ १२३ ॥ (भा०)
॥९५॥ | गच्छे 'एष कल्पः' एष विधिरित्यर्थः, यतः स्थापनाकुलानां स्थापना क्रियते, कदा ?-'वासावासे तहेव उडुबद्धे' वर्षाकाले शीतोष्णकालयोश्च । केषु पुनरयं नियमः कृतः १ इत्यत आह-गामागरनिगमेसुं' ग्रामः-प्रसिद्धः आकर:-सुवर्णादे-10
64G
Jain Education
a
l
For Personal & Private Use Only
m.jammelibrary.org