________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
क्षेत्रप्राप्तचक्कयरंमि भमाडो भुक्खा मारो य पंडुरंगमि। तचन्निरुहिरपडणं बोडियमसिए धुवं मरणं॥१०७॥(भा)
विधिः नि, जंबूअ चास मउरे भारदाए तहेव नउले अ। दसणमेव पसत्थं पयाहिणे सघसंपत्ती ॥१०८॥ (भा०) |
२३६प्रवेनंदीतूरं पुण्णस्स दसणं संख पडह सहो य । भिंगारछत्त चामर धयप्पडागा पसत्थाई ॥१०९॥ (भा०)
शे शकुना समणं संजयं दंतं सुमणं मोयगा दहिं । मीणं घंटं पडागं च सिद्धमत्थं विआगरे ॥ ११॥ (भा०)
प्रवेशः ___एता निगदसिद्धाः॥
धमकथाः तम्हा पडिलेहिअ दीवियंमि पुष्वगय असइ सारविए । फड्डयफड्डुपवेसो कहणा न य उह इयरेसिं॥१११॥(भा०) भा.१०४ __ यस्मात्पूर्वमप्रत्युपेक्षितायां वसतौ उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवेष्टव्यम् । 'दीवियंमित्ति दीपिते-कथिते शय्या-18|
११२ तराय, यदुताचार्या आगताः, 'पुषगय'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकैः प्रमार्जितः ततः साध्वेव, 'असति'त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकाभावे, ततः क्षेत्रप्रत्युपेक्षकैः प्रविश्य 'सारविते' प्रमार्जितायां वसतौ, कथं प्रवेष्टव्यमित्यत आह-फडकफडकैः प्रवेशः कर्त्तव्यः । 'कहण'त्ति यो धर्मकथालब्धिसंपन्नः स पूर्वमेव गत्वा शय्यातराय वसतेबहिधर्मकथां करोति । 'न य उहात्ति न चासौ धर्मकथां कुर्वन् 'उत्तिष्ठति' अभ्युत्थानं करोति 'इयरेसिंति ज्येष्ठार्याणाम् , आह-किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति ?, आचार्य आह-अवश्यमेवाभ्युत्थानमाचार्याय करोति, यतोऽकरणे एते दोषाःआयरियअणुट्ठाणे ओहावण बाहिरा यऽदक्खिण्णासाहणयबंदणिज्जा अणालवंतेऽवि आलावो ॥११२॥(भा०) आचार्यागमने सत्यनुत्थाने 'ओहावण'त्ति मलना भवति, 'बाहिर'त्ति लोकाचारस्य बाह्या एत इति, पञ्चानामप्यङ्गुली
SUGAROSAROSALESALEGA
-5025
Jain Educationwinternational
For Personal & Private Use Only
ww.jainelibrary.org