________________
पत्ताण खेत्त जयणा काऊणावस्सयं ततो ठवणा । पडणीयपत्तमामग भांगसद्धे य अचियत्ते ॥ २३६ ॥ | एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जग्रणेति यथा यतना कर्त्तव्या तथा च वक्ष्यति, 'काउं आवश्यकं' कृत्वात है चावश्यक-प्रतिक्रमणं 'ततो ठवणत्ति ततः स्थापना क्रियते केषाञ्चित्कुलानां, कानि च तानीत्यत आह-'प्रत्यनीक' शास-12
नादेः 'प्रान्तः' अदानशीलः मामगो य एवं वक्ति-मा मम समणा घरमइंतु, भद्रकश्राद्धौ प्रसिद्धौ ‘अचिअत्तित्ति यः साधुभिरागच्छद्भिर्दुःखेनास्ते, शोभनं भवति यद्येते नायान्ति गृहे । एतेषां कुलानां यो विभागः क्रियते प्रतिषेधाप्रतिधरूपः स स्थापनेत्युच्यते । इदानीं भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयन्नाहबाहिरगामे वुच्छा उजाणे ठाणवसहिपडिलेहा । इहरा उ गहिअभंडा वसही वाघाय उड्डाहो॥१०४॥ (भा०)
दारगाहा. | एवं ते बाह्यग्रामे आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते । 'उज्जाणे ठाणं ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति । 'वसहिपडिलेहत्ति पुनर्वसति प्रत्युपेक्षकाः प्रेष्यन्ते । 'इहरा उत्ति यदि प्रत्युपेक्षका वसतेन प्रेष्यन्ते ततः 'गृहीतभाण्डाः' गृहीतोपकरणा वसतिव्याघाते सति निवर्तन्ते ततश्च उड्डाहो भवति-उपघात इत्यर्थः । तत्र च प्रविशतां शकुनापशकुननिरूपणायाहमइल कुचेले अभंगिएल्लए साण खुज वडभे या। एए उ अप्पसत्था हवंति खित्ताउ निंताणं ॥१०५॥(भा०) नारी पीवरगम्भा वड्डुकुमारी य कट्ठभारो य । कासायवत्थ कुचंधरा य कजं न साहेति ॥ १०६॥(भा०)
Jain Education tema
For Personal & Private Use Only
www.jainelibrary.org