________________
द्रोणीया
श्रीओघ- 'ठायति'त्ति स्वपन्ति, पादान्तेऽनुगमनमार्ग विमुच्य हस्तमात्रं स्वपन्ति । अथवाऽन्यथा पाठः-'सीसंतेण व कुडु तिहत्थं है वसता शनियुक्तिः मोत्तूण ठायति' तत्र प्रदीर्घायां वसतौ स्वापविधिरुक्तः, यदि पुनश्चतुरस्रा भवति तदा 'सीसंतेण व कुड्डे'ति शिरो यनविधि: यतो यस्कुड्यं तस्मात्कुड्यात् हस्तत्रयं मुक्त्वा स्वपन्ति, तत्र कुड्यं हस्तमात्रेण प्रोज्झ्य ततो भाजनानि स्थाप्यन्ते, तानि |
नि. २२९वृत्तिः च हस्तमाने पादपुन्छने क्रियन्ते ततो इस्तमात्रं व्यामुवन्ति, भाजनसाध्वोश्चान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः
२३० ॥९१॥
स्वपिति । एवमनया भझ्या स्वपतां तिर्यक् साधो साधोश्चान्तरालं हस्तद्वयं द्रष्टव्यम् । । पुहिहो उ विही इहवि वसंताण होइ सो चेव । आसज्ज तिन्नि वारे निसन्म आउंटए सेसा ॥ २२९॥ |
- अत्र स्वापकाले पूर्वोद्दिष्ट एव विधिद्रष्टव्यः, कश्चासौ !,"पोरिसिआपुच्छणया सामाइयउभयकायपडिलेहा । साहणिय 8| दुवे पट्टे पमज पाए जओ भूमि ॥१॥ अणुजाणह संथारं" इत्येवमादिकः । इहापि वसतां स्वपतां भवति. स एव विधिः, हाकिं त्वयं विशेषः-'आसज्ज तिन्नि वारे निसन्नो'त्ति आसजं त्रयो वाराः करोति 'निसन्नो'त्ति तत्रैव संस्तारके उपविष्टः
सन् , शेषाश्च साधवः किं कुर्वन्तीत्याह- माउंटए सेसा' शेषाः साधवः पादान् आकुञ्चयन्ति । पुनश्चासौ कायिकाथै व्रजन किं करोतीत्यत आह
आवस्सिअमासनं नीइ पमजंतु जाव उच्छन्नं । सागारिय तेणुब्भामए य संका तउ परेणं ॥ २३०॥ ॥९१॥ आवश्यिकी आसजं च पुनः पुनः कुर्वन् प्रमार्जयनिर्गच्छति, कियहरं यावदित्यत आह-'जाव उच्छन्नं' यावच्छण्णंयावद्वसतेरभ्यन्तरमित्यर्थः, बायतश्च नैवं प्रमार्जनादि कर्त्तव्यं, यतः 'सागारिय तेणुब्भामए य संका तदु परेणं' सागा
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org