________________
मष्टाङ्गलानि रुणद्धि, पात्रकाद्विंशत्यङ्गुलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति । एतच्च कुतो निश्चीयते ! यदुत-पात्रकात्परतो विंशत्यङ्गलान्यतीत्य साधुः स्वपिति, यत उक्तम्-'दो हत्थे य अबाहा नियमा साहुस्स साहूओं' । स्थापना चेयम्साहू सरीरेणं हत्थं रुंधइ २४, साहुस्स सरीरप्पमाणं, संथारयस्स पत्तयाणं च अंतर वीसंगुला २० अहहिं अंगुलेहिं पत्तयार ठइंति ८, पत्तस्स बितियसाहुस्स य अंतरं वीसंगुलाई २०, एवं एते सोऽवि तिण्णि हत्था, एसो बितिओ साहू । २४ । २०1८।२०। एवं सबत्थ । अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गलप्रमाण एव बाहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विंशत्यङ्गलानि रुद्धानि, अन्यानि ऊर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गुलानि तैः सह यानि विंशत्य
लानि, तत्परतः पात्रकाणि भवन्ति । अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद्रष्टव्यम् । “मज्जाय' इत्येव्याख्यातमेव ।
भुत्ताभुत्तसमुत्था भंडणदोसा य वजिआ एवं । सीसंतेण व कुटुं तु हत्थं मोत्तूण ठायंति ॥ २२८॥ | द्विहस्तान्तरालेन मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोगः 'अभुक्त' इति यः कुमार एव प्रवजितः, तत्र भुक्तभोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योषितोऽप्येवंविधः स्पर्श इति, अभुक्तभोगस्याप्यन्यसाधुसंस्पर्शेन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्रायः-तस्याः सुकुमारतरः स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेते दोषाः परिहृता भवन्ति । तथा भंडणं-कलहः परस्परं हस्तस्पर्शजनित आसन्नशयने, ते च दोषा एवं वर्जिता भवन्ति, सीसंतेण व कुटुंतु हत्थं मोत्तूण ठायंतित्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्र मुक्त्वा
मो०१६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org