________________
श्रीओघ
इमो होति'त्ति अविहृते ग्रामे संज्ञिनि वा अयं विधिः-वक्ष्यमाणलक्षणः सप्तमगाथायाम् , “अविहरिअमसंदिहो चेतिअ | ग्रामे भिनियुक्तिः पाहुडि" अस्यां गाथायामिति । इदानीं भाष्यकार एनामेव गाथां व्याख्यानयन्नाह
क्षाविधिः द्रोणीया अविहरिअ विहरिओ वा जइ सड्डो नत्थि नथि उ निओगो।।
नि. २१० वृत्तिः नाए जइ ओसण्णा पविसंति तओ य पण्णरस ॥९५॥ (भा०)
भा.९५ __ अविहृतो विहृतो वा ग्रामः, तत्र विहृते यद्रि श्राद्धको नास्ति ततो नास्ति नियोगः-न नियुज्यते साधुः आचार्यप्रायो-15 ग्यानयनार्थम् । 'णाए'त्ति अथ तु 'ज्ञाते' विज्ञाते एवं यदुतास्ति श्रावकः, तत्र च 'यदि ओसन्ना पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः, अथ तु प्रविशन्ति 'तओ उ पन्नरस'त्ति पञ्चदशोद्गमनदोषा भवन्ति, ते चामी"आहाकम्मुद्देसिअ पूईकम्मे य मीसजाए अ । ठवणा पाहुडियाए पाउयरक्कीय पामिच्चे ॥१॥ परियट्टिए अभिहडे उन्भिन्ने मालोहडे इअ । अच्छेजे अणिसढे अज्झोयरए अ सोलसमे ॥२॥" ननु चामी षोडश उच्यन्ते-"अज्झोयरतो य मीस
जायं च दोहिंवि एको चेव भेदो । अथवेयमपि गाथा सजिनमेवाङ्गीकृत्य व्याख्यायते-द्विविधः श्रावको-विहृतोऽविदाहृतो वा, यदि 'सड्डो नत्थि णत्थि उ निओगो" तओ विहृतो यदि श्राद्धो नास्ति ततो नास्ति नियोगः साधोः । 'णाएं'त्ति
अथ ज्ञाते सति श्राद्धके यदुतास्ति ततश्च तत्र ज्ञाते सति 'यदि ओसण्णा पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः । अथैवंविधेऽपि प्रविशन्ति ततश्च पञ्चदश दोषा उद्गमादयो नियमाद्भवन्ति । यद्यपि तत्रावमग्ना न गृह्णन्ति-1
आधाकर्मिकमौद्देशिकं पूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्करणं क्रीतं अपमित्यं ॥१॥ परिवर्तितमभ्याहृतं उद्भिनं मालापहृतमिति । आच्छेद्यमनिसृष्टमध्यवपूरकं च षोडशम् ॥ २॥
ARRRRRRRRRRRRRAM
८५॥
dan Educak
For Personal & Private Use Only
selibrary.org