________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
भुक्ताप्रवेशः नि. १९४
अपवाद: नि.१९७१९९
MAGASRIKASSAR
६ नं-अशुचिकं, भवति, तस्मिंश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभावः उन्निष्क्रमणादिर्भवति । संथारुत्ति गर्य, इदानीं
'उच्चारपासवणे"त्ति व्याख्यायते| कंटगथाणुगवालाविलंमि जइ वोसिरेज आयाए। संजमओ छक्काया गमणे पत्ते अइंते य ॥ १९६॥ | __ अप्रत्युपेक्षितायां वसतौ कण्टकस्थाणुव्यालाविले-समाकुले प्रदेशे व्युत्सृजत आत्मविराधना भवति, संजमओत्ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति, 'गमणेत्ति कायिकाव्युत्सृजनार्थ गमने दोषाः 'पत्ते'त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजतः 'अयंते यत्ति पुनः कायिकां व्युत्सृज्य वसतिं प्रविशतो षदायोपमर्दो भवतीति । अथ तु पुनर्निरोध करोति, ततश्चैते दोषा भवन्ति
मुत्तनिरोहे चक्खू वचनिरोहेण जीवियं चयह । उहनिरोहे को गेलन्नं वा भवे तिमुवि ॥ १९७॥ सुगमा ॥ 'उच्चारपासवणि"त्ति गयं । इदानीमपवाद उच्यतेजइ पुण वियालपत्ता पए व पत्ता उवस्सयं न लभे। सुन्नघरदेउले वा उजाणे वा अपरिभोगे ॥ १९८॥ यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृतो दोषो न भवति, 'पए व पत्त'त्ति प्रागेव प्रत्यूषस्येव प्राप्ताः किन्तु उपाश्रयं न लभन्ते ततः क्व समुद्दिशन्तु ?-शून्यगृहे देवकुले वा उद्याने वा 'अपरिभोगे लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति । आयरिअचिलिमिणीए रपणे वा निभए समुद्दिसणं सभए पच्छन्नाऽसइ कमढय कुरुया य संतरिआ ॥१९९॥
|॥८१॥
Jain Education
For Personal & Private Use Only
nelibrary.org