________________
श्रीओघ
द्रोणीया वृत्तिः ॥६८॥
१५२
__ यदि पुनः खद्धं-प्रचुरं प्रणीतं-स्निग्धं, एतानि अकारणे सकृदपि गृह्णीयात् 'तहिअं दोसा' ततस्तस्मिन् ग्रहणे दोषा भवे- द्रव्यादिप्रयुः। किं कारणम् ?-यतः 'तेण उ' 'तेन' साधुना 'अकारणे खद्धनिद्धाई' 'अकारणे' कारणमन्तरेणैव खद्धाई-भक्षितानि त्युपेक्षकाः स्निग्धानि-स्नेहवन्ति द्रव्याणि, अथवा अकारणे 'खद्धनिद्धाई प्रचुरस्निग्धानि तेनासेवितानीति।
नि. १४९एवं-रुइए थंडिल वसही देउलिअसुण्णगेहमाईणि । पाओगमणुण्णवणा वियालणे तस्स परिकहणा ॥१५२॥
वसतेवृष| ‘एवं' उक्तेन प्रकारेण 'रुचिए'त्ति 'रुचिते' अभीष्टे क्षेत्रे सति 'थंडिल'त्ति ततः स्थण्डिलानि प्रत्युपेक्षन्ते, येषु मृतः
भकल्पना परिष्ठाप्यते महास्थण्डिलं 'वसहि'त्ति वसतिं निरूपयन्ति, किं प्रशस्ते प्रदेशे आहोश्विदप्रशस्ते-सिंगखोडादियुक्ते इति, पत्त-10
भा.७६-७७ नमध्ये शालादि, तदभावे 'देउलिआ' देवकुलं शून्यं प्रत्युपेक्ष्यते 'सुन्नगेहमादीणि' शून्यगृहादीनि आदिशब्देन सभा गृह्यते, तां च वसतिं लब्ध्वा किं कर्त्तव्यं ?-'पाउग्गमणुण्णवणा' प्रायोग्यानां-तृणडगलकादीनां शय्यातरोऽनुज्ञापनां कार्यते-यथा उत्सकलय एतानि वस्तूनि । अथासौ प्रायोग्यानि न जानाति 'वियालणे'त्ति विचारयति, प्रायोग्यं किमभिधीयते ? इति, एवंविधे विचारे तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृणक्षारडगलादि उत्संकलयेत् । एतां नियुक्तिगाथां भाष्यकारो व्याख्यानयति, तत्र रुचिते क्षेत्रे स्थण्डिलं परीक्ष्यते, तच्च बहुवक्तव्यत्वादुपरिष्टाद्वक्ष्यति, वस|तिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाह
॥६८॥ सिंगक्खोडे कलहो ठाणं पुण नेव होइ चलणेसुं । अहिठाणि पोहरोगो पुच्छंमि अ फेडणं जाण ॥७६॥(भा०) है मुहमूलंमि अ चारी सिरे य कउहे य पूयसकारो। खंधे पट्टीऍ भरो पोमि य धायओ वसहो ॥७७॥ (भा०)
SAACACANCARENCES
तिस्तु कीदृशे स्थान्कारो व्याख्यानयति, तत्र र कथ्यते परिकहणा' यथा
Jain Educati
o
nal
For Personal & Private Use Only
SKlinelibrary.org