SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- नियुक्तिः द्रोणीया वृत्तिः RES ब्रजन्ति, 'उदए'त्ति पानकस्थानानि निरूपयन्ति, येन बालादीनां पानीयमानीय दीयते, 'ठाणे त्ति विश्रामस्थानं गच्छस्य गमनविधिः निरूपयन्तो व्रजन्ति, 'भिक्खं ति भिक्षां निरूपयन्ति, येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति, 'अंतरा य वसहीउत्ति नि. १४२ 8 अन्तराले वसतीश्च निरूपयन्तो गच्छन्ति यत्र गच्छः सुखेन वसितुं याति, स्तेनाश्च यत्र न सन्ति, यत्र व्यालाः तथा 8 | १४३ स्वापदा न सन्ति-श्वापदभुजगादयो न सन्ति, 'पञ्चावाय'त्ति एकस्मिन् पथि गच्छतां दिवा प्रत्यपायः, अन्यत्र रात्री भा.७३-७४ प्रत्यपायः, ततो निरूप्य गन्तव्यम् । 'जाणविहित्ति अयं गमनविधिः । इदानीं भाष्यकार एनामेव नियुक्तिगाथां प्रतिपदं व्याख्यानयन्नाहसो चेव उ निग्गमणे विही उ जो वनिओ उ एगस्स । दवे खेत्ते काले भावे पंथं तु पडिलेहे ॥७३ ॥ (भा०)। | स एव विधिर्य एकस्य निर्गमने उक्तः, 'विसज्जणा पओसे' इत्येवमादिको विधिरुतः, इदानीं पथि व्रजतो विधिरुच्यतेस चाय-'दबे खेत्ते काले भावे पंथं तु पडिलेहे'त्ति द्रव्यतः क्षेत्रतः कालतो भावतश्च मार्ग प्रत्युपेक्षते । इदानीमेतानेव द्रव्यादीन् व्याख्यानयन्नाहकंटगतेणा वाला पडिणीया सावया य दबंमि । समविसमउदयथंडिल भिक्खायरि अंतरा खेत्ते ॥७४॥(भा०)। तत्र कण्टकाः स्तेना व्यालाः प्रत्यनीकाः श्वापदाः एतेषां पथि यत्प्रत्युपेक्षणं सा द्रव्यविषया प्रत्युपेक्षणा भवतीति | ॥६६॥ द्वारं । तथा समविषमउदकस्थण्डिलभिक्षाचर्यादीनां या 'अन्तरे' पथि प्रत्युपेक्षणा सा क्षेत्रतः प्रत्युपेक्षणा । द्वारम् । इदानीं कालप्रत्युपेक्षणां प्रतिपादयन्नाह RANA . Jain Education For Personal & Private Use Only lelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy