________________
वृत्तिः
श्रीओघ
'जं एत्थ नाणत्तं यदत्र नानात्वं-यो विशेषस्तमहं वक्ष्ये समासतः । इदानीमनन्तरगाथोक्ताः सर्व एव सामान्येन चतुनियुक्तिः विधाः साधवो भवन्ति । द्रोणीया | जयमाणा विहरंता ओहाणाहिंडगा चउद्धा उ । जयमाणा तत्थ तिहा नाणट्ठा दंसणचरित्ते ॥ १२४॥ |
___ 'यती प्रयत्ने' 'यतमाना' प्रयत्नपराः 'विहरन्तः' विहरमाणा मासकल्पेन पर्यटन्तः 'ओहाण'त्ति अवधावमानाः, प्रत्र॥६१॥
ज्यातोऽवसर्पन्त इत्यर्थः, तथा 'आहिण्डकाः' भ्रमणशीलाः, एवमेते चतुर्विधाः, इदानीं “यथोद्देशं निर्देशः" इति न्यायाद्यतमाना उच्यन्ते-'जयमाणा तत्थ तिहा' यतमानास्त्रिप्रकाराः, कथं ?, 'नाणदसणचरित्ते' तत्थ णाणहा कथं जयन्ति ?, जदि आयरिआणं जं सुअं अत्थो वा पग्गहिअ अण्णा य से सत्ती अत्थि घेत्तुं धारे वा ताहे विसजावेत्ता अत्ताणं अन्नओ
वच्चंति, एवं चेव दसणपभावगाणं सत्थाणं अठाए वच्चंति, तत्त्वार्थादीनां, तथा चरित्तहाए देसंतरं गयाण केणइ कारदाणेणं, वत्थ जदि पुढविकाइयाइ पउरं ततो न चरित्तं सुज्झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु, एवं तिविहा
समासतो समक्खाया। दारं । इदानीं विहरमाणका उच्यन्ते, अत आह-विहरतावि अ दुविहा' विहरमाणका द्विप्रकारा, गच्छगता निग्गया चेव, एतदेव व्याख्यानयन्नाहपत्तेयबुद्ध जिणकप्पिया य पडिमासु चेव विहरंता। आयरिअथेरवसभा भिक्खू खुड्डा य गच्छंमि ॥१२५॥ __ प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नाश्च-'मासाई सत्तता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः । इदानीं गच्छाविष्टा-उच्यन्ते-'आयरिअ' आचार्यः-प्रसिद्धः, स्थविरो-यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभो-वैयावृत्त्यकरण
अगीतार्थविहारेदोपाःभा.६७ अनेके प्रत्युपेक्षकाः नि. १२३१२५
SAARESSOU AASIASA
स SSSSSS
६१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org