________________
स्थानकार
णानि | नि. ११२ भा.६५-६६
स्थितो भवति । 'वासति वर्षाकालः संजातस्ततस्तत्प्रतिबन्धात्स्थानस्थितो भवति-तत्रैव ग्रामादावास्ते । इयं द्वारगाथा, इदानीं नियुक्तिकार एव कानिचिद्वाराणि व्याख्यानयन्नाहतत्थेव अंतरा वा असिवादी सोउ परिरयस्सऽसइं।संचिक्खे जाव सिवं अहवावी ते तओ फिडिआ ॥११२॥ । 'तत्रेति योऽसौ विवक्षितो देशः 'अन्तरा' अन्तराले वा असिवादयो जाता इति 'श्रुत्वा' आकर्ण्य, आदिग्रहणादवमोदरिकाराजद्विष्टभयानि परिगृह्यन्ते 'परिरयस्सऽसईत्ति भमाडयस्स 'असति' अभावे तिष्ठति, एतदुक्तं भवति-यदि गन्तुं शक्नोति भ्रमिणा ततोऽपान्तरालं परिहृत्याभिलषितं स्थानं गच्छति । अथ न शक्यते गन्तुं ततः 'संचिक्खे'त्ति सतिष्ठेत् , कियन्तं कालं यावदत आह-'जाव सिवं' 'यावच्छिवं' निरुपद्रवं जातमिति । 'अहवावी ते ततो फिडिआ' अथवा 'ते'
आचार्यादयः 'तस्मात् क्षेत्रात् 'अपगताः' भ्रष्टा इति, ततश्च वार्तोपलम्भं यावत्तिष्ठति । इदानी भाष्यकृच्छेषद्वाराणि व्याख्यानयन्नाहपुण्णा व नई चउमासवाहिणीनवि अकोइ उत्तारे।तत्थंतराव देसोव उहिओन य लगभइ पवत्ती ॥६५॥(भा०) | 'पूर्णा' भृता, का ?-नदी, किंविशिष्टा ?-चतुर्मासवाहिनी, न कश्चिदुत्तारयति, ततोऽपान्तराल एव तिष्ठति । 'तत्र' अन्तराले वा देशः 'उत्थितः' उद्वसितः, न च 'प्रवृत्तिः' वार्ता लभ्यते अतस्तिष्ठति तावत्,फिडिएसु जा पवित्तीसयं गिलाणो परं व पडियरह।कालगया व पवत्ती ससंकिए जाव निस्संकं॥६६॥(भा०)
'फिडितेसु' तस्मात्क्षेत्रादपगतेषु सत्सु 'जा पवत्ती' यावद्वार्ता भवति तावत्तिष्ठति, तथा 'सयं गिलाणों' स्वयमेव ग्लानो
ISHSASSAUGOSAOSAURIOSA
Jain Educati
o nal
For Personal & Private Use Only
NMainelibrary.org