________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥५६॥
EUSKARASAASAASAASAAAAAAA
विकथाः कुर्वन्ति, तथा 'वुग्गह'त्ति विग्रहः-कलहस्तं कुर्वन्ति, 'किड'त्ति पाशककपर्दकैः क्रीडन्ति, 'भावमि' भावविषया साधुपरीक्षा प्रत्युपेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा, इदानीमेतद्दोषवर्जितेषु संयतेषु प्रविशति, एतदेवाह
नि.१०१संविग्गेसु पवेसो संविग्गऽमणुन्न बाहि किइकम्मं । ठवणकुलापुच्छणया एत्तोचिअ गच्छ गविसणया ॥१०॥
४१०२-१०३
स्थानविधिः ___ संविग्नाः-मोक्षाभिलाषिणस्तेषु प्रवेशः कर्त्तव्यः समनोज्ञेषु । अथ समनोज्ञा न सन्ति ततः 'संविग्गऽमणुण्ण'त्ति संविज्ञेषु
| नि. १०३अमनोज्ञेषु प्रवेशः, तत्र च 'बाहित्ति बहिरेव प्रविशन्नुपकरणमेकस्मिन् प्रदेशे मुञ्चति, ततः कितिकम्मति तदुत्तरकालं वंदनं
१०४ करोति, ततः 'ठवणकुलापुच्छणया' स्थापनाकुलानि पृच्छति भिक्षार्थ, ततस्ते कथयन्ति-अमुकत्रामुकानि । 'एत्तोच्चिअP गच्छत्ति अस्या एव भिक्षाटनभूमेर्गमिष्यामि, इत्येवं ब्रवीति । 'गवेसणय'त्ति तं तस्माद्रामादेर्निर्गतं न निर्गतमिति वा| एवं गवेषणं कुर्वन्ति । उक्तं साधर्मिकद्वारम्, इदानीं वसतिद्वारमभिधीयते, स च साधुर्गच्छन् अस्तमनसमये वसतिं | निरूपयति, सा च एषु स्थानेषु निरूपणीया__ संविग्गसंनिभद्दग सुन्ने निइयाइ मोत्तुऽहाच्छंदे । वचंतस्सेतेसुं वसहीए मग्गणा होइ ॥ १०४॥ 'संविग्गेसु वसतिमग्गणा होई'संविग्नेषु वसतिमार्गणा कर्तव्या, सञी-श्राद्धःभद्रकः-संविग्नभावितस्तस्मिन् वा वसतिमार्गणा कर्त्तव्या, तदभावे शून्यगृहादौ वसतिमार्गणा कर्त्तव्या, 'णितियादित्ति नित्यवासादिषु, आदिशब्दात्पार्श्वस्थादयस्त्रयो गृह्यन्ते, तेषु वसतिमार्गणं कर्त्तव्यं, 'मोत्तुहाच्छंदे'त्ति मुक्त्वा यथाच्छन्दान् स्वच्छन्दानित्यर्थः, तत्र वसतिर्न मृग्यते,
Jain Educand
For Personal & Private Use Only
Mas ainelibrary.org