________________
पर्णानि-स्वरूपतः, पुण्यालकचक्रादीनि व्यञ्जनगी' तत्र मान-जल मानप्राप्तमुच्यते, तथापालेनाष्टोलक्षणतः, पुणवया लक्षणानिस्खणिपडिपुण्णसुजायसाद द्रोणमानं स्यात्तदम्मानप्राप्तभिराम सर्वाण्यङ्ग वसा तथा । 'माण निवेशिते यजल मानुषं यद्यद्धभार न्यूनानि सुजातागदसणा' शशिवानरूपा । 'करय कुण्डे प्रमातव्यता, कथम् ?,तुलाराप्रमाणैः प्रतिपूर्णानि मासोमाकारकतपीर
४ लक्षणतः, पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्र तत्तथाविधं शरीरं यस्याः सा तथा । 'लक्ख-8 & णवंजणगुणोववेया' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता
या सा तथा । 'माणुम्माणप्पमाणपडिपुण्णसुजायसवंगसुंदरंगी' तत्र मानं-जलद्रोणप्रमाणता, कथम् ?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषे निवेशिते यजलं निस्सरति तद्यदि द्रोणमानं स्यात्तदा तन्मानुषं मानप्राप्तमुच्यते, तथा उन्मानम्अर्द्धभारप्रमाणता, कथम् ?, तुलारोपितं मानुषं यद्यर्द्धभारं तुलति तदा तदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्यता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग-शरीरं यस्याः सा तथा । 'ससीसोमाकारकतपीयदसणा' शशिवत्सौम्याकार-कान्तं च-कमनीयमत एव च प्रियं-वल्लभं द्रष्टुणां दर्शनं-रूपं यस्याः सा तथा । अत एव 'सुरूव'त्ति शोभनरूपा । 'करयलपरिमिअ
पसत्थतिवलियवलियमज्झा' करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तः-शुभस्त्रिवलिको चलित्रययुक्तो वलितः-सञ्जातवलि४ मध्यो-मध्यभागो यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः-कपोलपत्रवल्यो यस्याः 8
सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखेति पाठान्तरं, व्यक्तं च । 'कोमुइरयणियरविमलपडिपुण्णसोमवयणा' कौमुदीचन्द्रिका कार्तिकी वा तत्प्रधानस्तस्यां वा यो रजनीकर:-चन्द्रस्तद्वद्धिमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिव-स्थानमिव चारुः-शोभनो वेषो नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधानः आकारः-संस्थानं चारुश्च वेषो यस्याः सा तथा । 'संगयगयहसियभणियविहियवि
मायगडलेहा कुछ कोमुहर्याणवण सौम्यं च बदन
dain Education International
For Personal & Private Use Only
www.janelibrary.org