SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् ॥११७॥ लात्वाहुः-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्ध्यतो जघन्यावगाहना स्यादिति ॥७॥ 'ओगाहणाएं' गाहा व्यक्ता, नव- सिद्धस्व० रम् 'अणित्थंथं ति अमुं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति ॥ ८॥ अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ यगाहा, यत्र च-यत्रैव देशे एकः | सिद्धो-निवृत्तस्तत्र देशे अनन्ता किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह । अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाःलग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद् , अत एव 'लोयग्गे य पइठिया'इत्युक्तमिति ॥९॥ तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः 'णियमसो'त्ति नियमेन सिद्धः, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशैःप्रदेशैश्च येस्पृष्टाः, केभ्यः?-सर्वप्रदेशस्पृष्टेभ्यः, कथम्?-सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात् , तथैकैकदेशेनाप्यनन्ता एवमेकैकप्रदेशेनाप्यनन्ता एव, नवरं देशो-व्यादिप्रदेशसमुदायः, प्रदेशस्तु-निविभागोऽश इति, सिद्धश्चासङ्ख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्ख्येयैर्देशानन्तकैरसङ्ख्यैरेव च प्रदेशानन्तकैर्गुणितं यथोक्तमेव भवतीति । स्थापना चेयं ॥१०॥ अथ सिद्धानेव लक्षणत आह-'असरीरा' गाहा, उक्तार्था, सङ्घहरूका पत्वाच्चास्या न नरुक्तत्वमिति ॥ ११ ॥ 'उवउत्ता दंसणे य णाणे यत्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्श-5|| ॥११७॥ | यन्नाह-'केवल गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तःकरणोपयुक्ताः, भावतस्तदभावात् , जानन्ति 'सर्वभावगुणभा| वान्' समस्तवस्तुगुणपर्यायान् , तत्र गुणाः-सहवर्तिनः पर्यायास्तु-क्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy