________________
जं संठाणं तु इहं भवं चयं तस्स चरिमसमयंमि । आसी य पएसघणं तं संठाणं तहिं तस्स ॥ ३ ॥ दीहं | | वा हस्सं वा जं चरिमभवे हवेज्ज संठाणं । तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया ॥ ४ ॥ तिणि |सया तेत्तीसा धणूत्तिभागो य होइ बोद्धव्वा । एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ॥ ५ ॥ चत्तारि यं रयणीओ रयणित्तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ॥ ६ ॥ एका य होइ रयणी साहीया अंगुलाई अट्ठ भवे । एसा खलु सिद्धाणं जहण्णओगाहणा भणिया ॥ ७ ॥ ओगाहणाएँ सिद्धा भवत्तिभागेण होइ परिहीणा । संठाणमणित्थंथं जरामरणविप्पमुक्काणं ॥ ८ ॥ जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अण्णोष्णसमवगाढा पुट्ठा सव्वे य लोगंते ॥ ९ ॥ फुसइ अणते सिद्धे सव्व एसेहिं णियमसो सिद्धा । तेवि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा ॥ १० ॥ असरीरा जीवघणा उवउत्ता दंसणे य णाणे य । सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ ११ ॥ केवलणाणुवउत्ता जाणंति | सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठी अणताहि ॥ १२ ॥ णवि अत्थि माणुसाणं तं सोक्खं | णविय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥ १३ ॥ जं देवाणं सोक्खं सव्वद्धापिंडियं अनंतगुणं । ण य पावह मुत्तिसुहं णंताहिं वग्गवग्गूहिं ॥ १४ ॥ सिद्धस्स सुहो रासी सव्वद्वापिंडिओ | जइ हवेजा । सोऽणंतवग्ग भइओ सव्वागासे ण माएजा ॥ १५ ॥ जह णाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उबमाऍ तर्हि असंतीए ।। १६ ।। इय सिद्धाणं सोक्खं अणोवमं णत्थि तस्स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org