________________
औपपा
मिला कठिनमलरहिता 'णिप्पंक'त्ति निष्पङ्का-आर्द्रमलरहिता अकलङ्का वा 'णिकंकडच्छाय'त्ति निष्कङ्कटा-निष्क-I|| सिद्धस्व० तिकम् |||वचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, समरीचिय'त्ति समरीचिका-किरणयुक्ता, अत एव |||
सू०४३ 'सप्पभत्ति सुष्ठ प्रकर्षेण च भाति-शोभते या सा सुप्रभेति 'पासादीय'त्ति प्रासादो-मन-प्रमोदः प्रयोजनं यस्याःसा प्रासा॥११५॥
सादीया 'दरसणिज'त्ति दर्शनाय-चक्षुयापाराय हिता दर्शनीया, तां पश्यच्चक्षुर्ने श्राम्यतीत्यर्थः, अभिरूव'त्ति अभिमतं रूपं ||
यस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'पडिरूव'त्ति द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा, 'जोयणमि लोगते'त्ति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषड्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनु शतत्रयीप्रमाणत्वा| दिति, 'अणेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं 'संसारकलंकलीभावपुणब्भवगम्भवासवसहीपवंचमइक्कंता' संसारे कलङ्क (ग्रन्था० ३०००) लीभावेन-असमञ्जसत्वेन ये पुनर्भवाः-पौनःपु. न्येनोत्पादा गर्भवासवसतयश्च-गर्भाश्रयनिवासास्तासां यः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्तर| मिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकलीभावपुणब्भवगब्भवासवसहिपवंचसमइक्कत'त्ति अनेकजातिजरामरणप्रधाना योनयो यत्र स तथा स चासौ संसारश्चेति समासः, तत्र कलङ्कलीभावेन यः पुनर्भवेन-पुनःपुनरुत्पत्त्या गर्भवासवस
॥११५॥ तीनां प्रपञ्चस्तं समतिक्रान्ता ये ते तथा ॥ ४३ ॥
गाथा:-कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिठिया ? । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झई ? ४॥१॥ अलोगे पडिहया सिद्धा, लोयग्गे य पडिठिया । इहं बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झई ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org