________________
औपपातिकम्
सु०४३
॥११२॥
यालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं सयसहस्साई तीसं च सहस्साई दोणि य अउणापण्णे जोयणसए किंचि विसेसाहिए परिरएणं, ईसिपन्भारा य णं पुढवीए बहुमज्झदेसभाए अट्ठजोयणिए खेत्ते अठ्ठजोयणाई बाहुल्लेणं, तयाऽणंतरं च णं मायाए २ पडिहायमाणी २ सव्वेसु चरिमपेरंतेसु मच्छियपत्ताओ तणुयतरा अंगुलस्स असंखेजइभागं बाहुल्लेणं पण्णत्ता। ईसीपभाराए णं पुढवीए दुवालस णामधेजा पण्णत्ता, तंजहा-ईसी इ वा इसीपभारा इ वा तणू इ वा तणूतणू इ वा सिद्धी इ वा सिद्धालए इ वा मुत्ती इ वा मुत्तालए इ वा लोयग्गे इ वा लोयग्गथूभिया इ वा लोयग्गपडिज्मणा इ वा सव्वपाणभूयजीवसत्तसुहावहा इ वा । ईसीपन्भारा णं पुढवी सेया संखतलविमलसोल्लियमुणालद-| गरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सव्वज्जुणसुवण्णयमई अच्छा सण्हा लण्हा घटा| महा णीरया णिम्मला णिप्पंका णिकंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिजा अभिरुवा पडिरूवा, ईसीपभाराए णं पुढवीए सीयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्सणं गाउअस्स जे से उवरिल्ले छभागिए तत्थ णं सिद्धा भगवंतो सादीया अपजवसिया अणेगजाइजरामरणजो|णिवेयणसंसारकलंकलीभावपुणब्भवगम्भवासवसहीपवंचसमइक्वंता सासयमणागयमद्धं चिट्ठति ॥ (सू० ४३) | सेणं पुवामेव सन्निस्से'त्यादि, अस्यायमर्थः-स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञि-८ नो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'पज्जत्तस्स'त्ति मनःपर्याप्या पर्या
॥११२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org