SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आपपातिकम् जीवोप० सू०४१ ॥१०७॥ | जाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो-रज्ज्वादिना यन्त्रणं परिक्लेशों-बाधोत्पादन 'सावजजोगोवहिय'त्ति सावद्ययोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा ये ते सपा 'कम्मत'त्ति व्यापारांशाः, वाचनान्तरे 'सावजा अबोहिया कम्मत'त्ति अत्र अबोधिकाः अविद्यमानवोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'तंजह'त्ति त एते इत्यर्थः 'से जहानामए'त्ति क्वचित्तत्राप्ययमेवार्थः २० । 'आबाहेत्ति रोगादिवाधायां 'एगच्चा पुण एगे भयंतारो'त्ति एका-असाधारणगुणत्वाद् अद्वितीया मनुजभवभाविनी वा अर्चा-बोन्दिस्त नुर्येषां ते एकार्चाः, पुनःशब्दः पूर्वोक्तार्थापेक्षया उत्तरवाक्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारो'त्ति भक्तारः-अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वा| रस्त्वलाक्षणिकः, 'पुवकम्मावसेसेण' क्षीणावशेषकर्मणा देवतयोत्पत्तारो भवन्तीति योगः २१ । 'सबकामविरय'त्ति सर्वकामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सबरागविरय'त्ति सर्वरागात्-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्ता ये ते तथा, 'सवसंगातीत'त्ति सर्वस्मात्सङ्गात्-मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सबसिणेहाइक्त'त्ति सर्वस्नेह-मात्रादिसम्बन्धहेतुं अतिक्रान्ताः-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निक्कोह'त्ति उदयाभावात्, एतदेव कुत इत्याह-'खीणक्कोह'त्ति क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था वैते शब्दाः २२॥४१॥ अणगारे णं भंते ! भाविअप्पा केवलिसमुग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठा, PROCCOCOGEOGRESSACRECENCES ॥ १०७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy