SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥८८॥ SARASHASH अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहई वासाइं आउअं पालंति पालित्ता काल उपपात मासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तसिं ठिती तहिं तेसिं उववाए पण्णत्ते, तेसि णं भंते ! देवाणं केवइअं कालं ठिती पण्णत्ता?, गोयमा! सू०३८ चउद्दसवाससहस्सा ७। 41. 'पगइभद्दग'त्ति प्रकृत्या-स्वभावत एव न परानुवृत्त्यादिना भद्रकाः-परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउव-13|| है। संता' इत्यत्र उपशान्ताः-क्रोधोदयाभावात् 'पगइतणुकोहमाणमायलोह'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिउ| मद्दवसंपन्नत्ति मृदु यन्मार्दवम्-अत्यर्थमहङ्कृतिजयं ये सम्पन्नाः-प्राप्तास्ते तथा 'आलीण'त्ति आलीना-गुरुमाश्रिताः, भद्दग' | |त्ति क्वचित्तत्र भद्रकाः-अनुपतापकाः सेव्यशिक्षागुणात्, तत एव विनीताः, एतदेवाह-'अम्मापिऊण सुस्सूसगा' अम्बा-18 | पित्रोः शुश्रूषकाः-सेवकाः, अत एव 'अम्मापिऊणं अणइक्कमणिजवयणा' इहैवं सम्बन्धः-अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गहत्ति इहारम्भः-पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु-धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह-'अप्पेण आरंभेण मित्यादि, इहारम्भो-जीवानां विनाशः समारम्भः-तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्यं, वित्तिंति वृत्ति-जीविका कप्पेमाणति कल्पयन्तः कुर्वाणा:। १ सद्य इति प्र०। A Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy