SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सुहुमसंपराया छबिहबंधा विणिद्दिवा ॥१॥ मोहाउयवज्जाणं पयडीणं ते उ बंधगा भणिया" ३ । अथाभिधित्सितोपपातनिरूपणायाह-'जीवे ण' मित्यादि, व्यक्तं, नवरं 'उस्सण ति बाहुल्यतः 'कालमासे कालं किच्च'त्ति मरणावसरे मरणं विधायेत्यर्थः ४ । 'इओ चुए पेच्च'त्ति इतः स्थानान्मर्त्यलोकलक्षणाच्युतो-भ्रष्टः 'प्रेत्य' जन्मान्तरे देवः स्यात् , 'से केणडेणं ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीवत्तिय इमे-प्रत्यक्षासन्नाः जीवाः-पञ्चेन्द्रियतिर्यमनुष्यलक्षणाः, ग्रामागरादयःप्राग्वत्, 'अकामतण्हाए'त्ति अकामानां-निर्जराधनभिलाषिणां सतां तृष्णा-तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम् , 'अकामअण्हाणगसीयायवदंसमसगसेयजल्लमल्लपंकपरितावेणं' इह स्वेदः-प्रस्वेदो याति च लगति चेति जल्लो-रजोमात्र मल्लःकठिनीभूतः पङ्को-मल एव स्वेदेनाद्रीभूतः अस्नानादयस्तु प्रतीताः अस्नानादिभिर्यः परितापः स तथा तेन, 'अप्पतरो वा भुजतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अण्णतरेसु'त्ति बहूनां मध्ये | एकतरेषु 'वाणमंतरेसु'त्ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये 'तहिं तेसिं गइ'त्ति तस्मिन्'-वानमन्तरदेवलोके 'तेषाम्'असंयतादिविशेषणजीवानां 'गतिः' गमनं 'ठिइत्ति अवस्थानम् ‘उववाओ'त्ति देवतया भवनम् । तेसि णं भंते ! देवाणं केवइअं कालं ठिई पण्णत्ता ?, गोअमा! दसवाससहस्साई ठिई पण्णत्ता, अस्थि णं| भंते ! तेसिं देवाणं इड्डी वा जुई वा जसे ति वा बले ति वा वीरिए इ वा पुरिसक्कारपरिक्कमे इ वा ?, हंता अस्थि, ते णं भंते ! देवा परलोगस्साराहगा?, णोतिणढे समढे ५।से जे इमे गामागरणयरणिगमरायहा RECARRORSCRIGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy