SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ औपपा- तिकम् प्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थ, निरासश्च जनकत्वे समानेऽप्यु- श्रीवीरदे० पकारित्वकृतस्तव्यपदेश इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरुषाणाम् , अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं हा सू० ३४ |च ये मन्यन्ते-न सन्ति देवादयोऽप्रत्यक्षत्वात् , तन्मतव्युदासार्थ, तत्र सिद्धिः-ईपत्याग्भारा निष्ठितार्थता वा सिद्धास्तुतद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्ते-प्राणातिपातादयो न |बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात् , तन्मतनिषेधार्थम् 'अस्थि पाणाइवाए' इत्याधुक्तं, | केवलमत्र सूत्रे बन्धमोक्षहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्यं-'पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने | परपरिवाए अरइरई मायामोसे'त्ति तत्र पेजेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमात्रं 'दोसे'त्ति द्वेषः अनभिव्यक्तकोधमानव्यक्तिकमप्रीतिमात्रं कलहो-राटिः अभ्याख्यानम्-असदोषारोपणं पैशुन्य-प्रच्छन्नं सदोषाविष्करणं परप| रिवादो-विप्रकीर्ण परेषां गुणदोषवचनम् 'अरइरईत्ति अरतिः-अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयाच्चित्ताभिरतिः अरतिरतिः 'मायामोसि'त्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपल-| क्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसल्लेत्ति मिथ्यादर्शनं शल्यमिव | ॥७९॥ Bा विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यं ।। अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy