________________
से बलवाउए कोणिअस्स रणो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पिअं पासइ हयगय जाव० सण्णाहिअं पासइ, सुभद्दापमुहाणं देवीणं पडिजाणाइं उवविआई पासइ, चंपं णयरिं सम्भितरजाव० गंधवट्टिभूअं कयं पासइ, पासित्ता हतुडचित्तमाणंदिए पीअमणे जाव हिअए जेणेव कृणिए राया भंभसारपुत्ते तेणेव उवागच्छइ २त्ता करयलजाव एवं वयासी-कप्पिए णं देवाणुप्पियाणं आभिसिक्के हथिरयणे हयगयपवरजोहकलिआ य चाउरंगिणी सेणा सण्णाहिआ सुभद्दापमुहाणं च देवीणं बाहिरियाए अ उवट्टाणसालाए पाडिएकपाडिएक्काइं जत्ताभिमुहाई जुत्ताई जाणाई उवठ्ठावियाइं चंपा गयरी सम्भितरबाहिरिया आसित्तजाव गंधवहिआ कया, तं निजंतु णं देवाणुप्पिया!समणं भगवंमहावीरं अभिवंदआ॥(सू०३०) ___ 'जाणाई पच्चुवेक्खेइ'त्ति शकटादीनि प्रत्युपेक्षते-निरीक्षते 'संपमजेईत्ति विरजीकरोति, 'नीणेइ'त्ति शालाया निष्काशयति, 'संवट्टेइत्ति संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीणेईत्ति दूष्याणि-तदाच्छादनवस्त्राणि प्रविनयति-अपसार| यति, 'समलंकारेइत्ति समलङ्करोति-यन्त्रयोक्रादिभिः कृतालङ्काराणि करोति, 'वरभंडगमंडियाईति प्रवराभरणभूषितानि, है | 'वाहणाईति बलीवादीन् 'अप्फालेइत्ति आस्फालयति हस्तेनाऽऽताडयति-उत्तेजयतीत्यर्थः, 'दूसे पवीणेईत्ति मक्षिकामशकादिनिवारणार्थं नियुक्तानि वस्त्राणि व्यपनयति 'जाणाई जोएइ'त्ति वाहनैर्यानानि योजयतीति संबन्धयतीत्यर्थः, |'पओयलडिंति प्रतोत्रयष्टिं-प्राजनकदण्डं, 'पओयधरे य'त्ति प्रतोत्रधरान् शकटखेटकान् 'समं ति एककालं 'आडहईत्ति | आदधाति नियुङ्क्ते, 'वर्ल्ड गाहेइत्ति वर्म ग्राहयति यानानि मार्गे स्थापयतीत्यर्थः ॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org