________________
तएणंचंपाए नयरीए सिंघाडगतिगचउक्कचचरचउम्मुहमहापहपहेसुमहया जणसद्देइ वा जणवूहे इ वाजणबोले इ वा जणकलकले इ वा जणुम्मीति वा जणुकलिया इ वा जणसन्निवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेह-एवं खलु देवाणुप्पिआ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउकामे पुवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए णयरीए बाहिं पुण्णभद्दे चेइए अहापडिरूवं उग्गहं उग्गि| हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। &ा 'तए णं'ति ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थः-सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र
| बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटक-सिनाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थः त्रिकं यत्र ४ स्थाने रथ्यात्रयमीलको भवति चतुष्क-यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं-यत्र बहवो मार्गा मिलन्ति चतुर्मुख| तथाविधदेवकुलादि महापथो-राजमार्गः पन्था-रथ्यामात्रं 'महयाजनसद्दे इ वा' महान् जनशब्दः-परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थो वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा 'सद्देइ वत्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, क्वचित् 'बहुजणसद्दे इ वत्ति पाठो व्यक्तश्च, यत्र च जनव्यूह इति वा-लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थः, एवं सर्वत्र, क्वचित्पठ्यते-'जणवाए इ वा जणुल्लावे इ वा' इति तत्र जनवादो-जनानां परस्परेण वस्तुविचारणं उल्लापस्तु-तेषामेव काका वर्णनम्, आह च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org