SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ औपपा- त्यर्थः, 'रिद्धीए'त्ति परिवारादिकया 'जुइए'त्ति युक्त्या-विवक्षितार्थयोगेन 'पभाए'त्ति यानादिदीच्या 'छायाए'त्ति शोभया| भवनवा० तिकम् |'अच्चीए'त्ति अर्चिषा शरीरस्थरत्नादितेजोज्वालया 'तेएणं'ति तेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा 'लेसाए' त्तिदेड-18 वर्णेन. एकार्था वा द्यत्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पोनरुक्त्यमिति, 'उज्जोएमाण'त्ति उद्योतयन्तः सू०२३ ॥५०॥ प्रकाशकरणेन 'पभासेमाण'त्ति प्रभासयन्तः-शोभयन्तः, एकार्थों वैताविति, 'रत्त'त्ति रक्ताः-सानुरागाः 'तिक्खुत्तोत्ति त्रिकृत्वः-त्रीन् वारान् आदक्षिणात्-पार्थात् प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं 'वंदंति'त्ति स्तुवन्ति 'नम-18 संति'त्ति नमस्यन्ति शिरोनमनेनेति । वाचनान्तरे दृश्यते-'साइं साईति स्वकीयानि स्वकीयानि 'नामगोयाईति नामगोत्राणि-यादृच्छिकान्वर्थाभिधानानीति 'साविति'त्ति श्रावयन्ति ॥ २२॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवजिआ भवणवासी देवा अंतियं पाउभवित्था णागपइणो सुवण्णा विजू अग्गीआ दीवा उदही दिसाकुमारा य पवण थणिआ यद भवणवासी णागफडागरुलवयरपुण्णकलससीहहयगयमगरमउडवडमाणणिजुत्तविचित्तचिंधगया सुरूवा कामहिड्डिया सेसं तं चेव जाव पजुवासंति ॥ (सू० २३)॥ | 'नागे'त्यादि व्यक्तं, नागादीनां च नागफणादीनि चिह्नानि भवन्ति, तानि क्रमेण दर्शयन्नाह-'नागफडा १ गरुल २ है वइर ३ पुण्णकलस ४ सीह ५ हयवर ६ गयंक ७ मयरंकवरमउड ८ वद्धमाण ९ निजुत्तविचित्तचिंधगया' नागफणादयो, गजान्ता अङ्काः-चिह्नानि येषां मुकुटानां तानि तथा, तानि च मकराङ्कानि च-मकरचिह्नानि यानि वरमुकुटानि तानि ॥५०॥ Jain Education Intemanona For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy