SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रज्ञामनाया: मलय० वृत्ती. पदं ॥४१३॥ रालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो०! जह० अंगु० उक्को तिण्णि गाउयाई, एवं अपज्ज २१शरीरताणं जह० उक्को० अंगुलस्स असं०, संमुच्छिमाणं जह० उक्को० अंगुलस्स असं०, गब्भवतियाणं पज्जत्ताण य जह० अंगुलस्स असं० उक्को० तिण्णि गाउयाई (सूत्रं २६९) 'ओरालियस्स णं भंते !' इत्यादि, औदारिकस्य जघन्यतोऽवगाहना अङ्गुलासङ्ख्येयभागः, सा चोत्पत्तिप्रथमसमये पृथिवीकायिकादीनां चावसातव्या, उत्कर्षतः सातिरेकं योजनसहस्रं, एषा लवणसमुद्रगोतीर्थादिषु पद्मनालाद्यधिकृत्यावसातव्या, अन्यत्रैतावत औदारिकशरीरस्यासम्भवात् , एवमेकेन्द्रियसूत्रेऽपि, तथा चाह-एगिदियओरालियस्स एवं चेव जहा ओहियस्स' इति पृथिव्यतेजोवायूनां सूक्ष्माणां बादराणां प्रत्येकं पर्याप्तानामपर्यासानां चौदारिकशरीरस्य जघन्यत उत्कर्षतश्चावगाहना अङ्गुलासङ्ख्येयभागः प्रत्येकं च नव सूत्राणि, तेषां औषिकसूत्रमौधिकापर्याप्तसूत्रमौधिकपर्याप्तसूत्रं तथा सूक्ष्मसूत्रं सूक्ष्मपर्याप्तसूत्रं सूक्ष्मापर्याप्तकसूत्रं एवं बादरेऽपि सूत्रत्रिकमिति, एवं वनस्पतिकायिकानामपि नव सूत्राणि, नवरमौधिकवनस्पतिसूत्रे औधिकवनस्पतिपर्याप्तकसूत्रे बादरसूत्रे वादरपर्यासकसूत्रे च जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः सातिरेकं योजनसहस्रं, तच पद्मनालाघधिकृत्य वेदितव्यं, शेषेषु तु | ४४१३॥ पञ्चसूत्रेषु जघन्यत उत्कर्षतो वाऽङ्गुलासययभागः, द्वित्रिचतुरिन्द्रियाणां प्रत्येकं त्रीणि २ सूत्राणि, तद्यथा-औधिकसूत्रमपयोप्तसूत्रं पयोप्तसूत्रं च, तत्रीषिकसूत्रे पयोप्तसूत्रे च द्वीन्द्रियाणामुत्कषेतो द्वादश योजनानि, त्रीन्द्रियाणां dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy