SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. ॥४०॥ cिerselcerseseeeeeeesces तदेवं नैरयिका नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तिताः, साम्प्रतमसुरकुमारानरयिकादिचतुविशतिदण्डका- २०अन्तमेण चिन्तयति क्रियापदेअसुरकुमारे णं भंते ! असुरकुमारेहिंतो अणंतरं उबट्टित्ता नेरइएसु उबवजेजा, गोयमा! नो इणढे समहे । असुरकुमारे उद्धृत्ते धर्मणं भंते ! असुरकुमारहितो अणंतरं उवट्टित्ता असुरकुमारेसु उववजेजा ?, गोयमा! नो इणहे समहे, एवं जाव थणिय श्रवणादि सू. २६० कुमारेसु । असुरकुमारे णं भंते ! असुरकुमारेहितो अणंतरं उच्चट्टित्ता पुढवीकाइएसु उववजेजा?, हन्ता गोयमा ! अत्थेगइए उववजेजा अत्थेगतिए णो उववज्जेजा । जे णं भंते ! उववजेजा से णं केवलियं धम्मं लभेजा सवणयाए , गोयमा! नो इणहे समहे । एवं आउवणस्सइसुवि । असुरकुमारा णं भंते ! असुरकुमारोहितो अणंतरं उच्चट्टित्ता तेउवाउबेइंदियतेइंदियचउरिदिएसु उववज्जेजा, गोयमा! नो इणहे समढे, अवसेसेसु पंचसु पंचिंदियतिरिक्खजोणिइसु असुरकुमारेसु जहा नेरइओ, एवं जाव थणियकुमारा (सूत्र २५९) 'असुरकुमारा णं भंते !' इत्यादि प्राग्वत् , नवरमेते पृथिव्यवनस्पतिष्वप्युत्पद्यन्ते, ईशानान्तदेवानां तेषूत्पादा-18|| विरोधात् , तेषु चोत्पन्ना न केवलिप्रज्ञसं धर्म लभन्ते श्रवणतया. श्रवणेन्द्रियस्याभावात, शेषं सर्व नैरयिकबत्, एवं 'जाव थणियकुमारा' इति एवमसुरकुमारोक्तेन प्रकारेण तावद्वक्तव्यं यावत्स्तनितकुमाराः । ॥४०॥ पुढचीकाइए णं भंते ! पुढवीकाइएहितो अणंतरं उबट्टित्ता नेरइएसु उक्वज्जेजा, मोयमा ! नो इणढे समडे, एवं असुर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy