SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ परित्यज्य च तस्मिन्नेव समये कोशबन्धविमोक्षलक्षणसहकारिसमुत्थखभावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षणसहकारिसमुत्थखभावविशेषादूळे लोकान्ते गत्वेति सम्बन्धः, उक्तं च-“एरण्डफलं च जहा बंधच्छेदेरियं दुयं जाति । तह कम्मबंधणछेदणेरितो जाति सिद्धोवि ॥१॥" कथं गच्छतीत्यत आह-'अविग्रहेण' | विग्रहस्याभावोऽविग्रहः तेन एकेन समयेनास्पृशन् , समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, ऋजुश्रेणिं च प्रतिपन्नः, एतदुक्तं भवति-यावत्खाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशानू_मृजुश्रेण्याऽवगाहमानो विवक्षिताच समयादन्यत् समयान्तरमस्पृशन् गत्वा, तथा चोक्तमावश्यकचूर्णी-“जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उडे उज्जुगं गच्छति न वक, बिइयं च समयं न फुसइ" इति, भाष्यकारोऽप्याह-"रिउसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥१॥” इत्थमूर्व गत्वा किमित्याह-साकारोपयुक्तः सन् सियति-निष्ठितार्थो भवति, सर्वा हि लब्धयः साकारोपयोगोपयुक्तस्य उपजायते नानाकारोपयुक्तस्य, सिद्धिरप्येषा सर्वलब्ध्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते, आह च-"सबाओ लद्धीओ जं सागा-18 रोवओगलाभाओ। तेणेह सिद्धिलद्धी उप्पजइ तदुवउत्तस्स ॥१॥” तदनन्तरं तु क्रमेणोपयोगप्रवृत्तिः । तदेवं 8 यथा केवली सिद्धो भवति तथा प्रतिपादितमिदानी सिद्धा यथाखरूपास्तत्रावतिष्ठन्ते तथा प्रतिपादयति-'ते णं | तत्थ सिद्धा भवंती'त्यादि, ते-अनन्तरोक्तक्रमसम्भूता णमिति वाक्यालङ्कारे तत्र-लोकान्ते सिद्धा भवन्ति, अश 0220292029272828829202929202 Jain Education For Personal & Private Use Only S nelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy