SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ तत्थ सिद्धा भवंति असरीरा जीवघणा दंसणणाणोवउत्ता निहियट्ठा नीरया निरयणा वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिटुंति ?, गो०! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवति, एवामेव सिद्धाणवि कम्मबीएसु दड्डेसु पुणरवि जम्मुप्पत्तीण भवति, से तेणटेणं गोतमा! एवं वु०-तेणं तत्थ सिद्धा भवंति असरीरा जीवघणा दसणणाणोवउत्ता णिहियट्ठा णीरया णिरेयणा वितिमिरा विसुद्धा सासयमणागतद्धं कालं चिट्ठतित्ति ।-'निच्छिण्णसवदुक्खा जाइजरामरणबंधणविमुक्का । सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता ॥१॥' (मूत्रं ३४९) इति पण्णवणाए भगवतीए समुग्घायपयं छत्तीसतिमं पयं समत्तं ॥ ३६॥ [प्रत्यक्षरं गणनया अनुष्टुप्छंदसां मानमिदम्-७७८७]॥ 'से णं भंते ! तहा सजोगी सिन्झइ' इत्यादि, सुगम, योगनिरोधं कुर्वन् प्रथमं मनोयोगं निरुणद्धि, तच पर्या-18 समात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मात्रश्च तद्व्यापारः तस्मादसङ्ख्येयगुणहीनं मनोयोगं प्रतिसमयं निरन्धानोऽसङ्येयैः समयैः साकल्येन निरुणद्धि, उक्तं च-"पजत्तमेत्तसण्णिस्स जत्तियाई जहपणजोगिस्स । होति मणोदवाई तत्वावारो य जम्मत्तो ॥१॥ तदसंखगुणविहीणं समए समए निरंभमाणो सो। मणसो सबनिरोहं करेअसंखेजसमएहिं ॥२॥” एतदेवाह-'से णं भंते !' इत्यादि, सः-अधिकृतकेवली योगनिरोध चिकीर्षन् पूर्वमेव संज्ञिनः पर्याप्तस्य जघन्ययोगिनः सत्कस्य मनोयोगस्येति गम्यतेऽधस्तात् असङ्ख्ययगुण-10 परिहीन समये २ निरुन्धानोऽसङ्ग्येयैः समयैः साकल्येनेति गम्यते प्रथमं मनोयोगं निरुणद्धि, 'ततोऽनंतरं च easooros20020282929202098 म.१०२ For Personal & Private Use Only marganelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy