SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ समाह-/घातपर्द प्रज्ञापनासपना- एतदेव विशेषतो व्याचष्टे-'वर्णेन' वर्णग्राहकेण चक्षरिन्द्रियेण वर्ण्यते-यथावस्थितं वस्तुखरूपं निर्णीयते अनेनेति ३६ समुया: मल- वर्ण इति व्युत्पत्तेः वर्ण-कृष्णादिरूपं 'गन्धेन' गन्धग्राहकेण नासिकेन्द्रियेण 'गन्ध आघ्राणे 'चुरादिभ्यो णिच् || यवृत्ती. गन्ध्यते-आघायते शुभोऽशुभो वा गन्धोऽनेनेति गन्ध इति व्युत्पादनात् गन्धं शुभमशुभं वा 'रसेन' रसग्राह ISI केण रसनेन्द्रियेण रस्सते-आखाद्यतेऽनेनेति शब्दार्थत्वात् रसं-तिक्तादिरूपं, 'स्पर्शन' स्पर्शग्राहकेण स्पर्शनेन्द्रि- मुद्धातनि येण स्पृश्यते कर्कशादिरूपः परिच्छेद्यवस्तुगतः स्पर्शोऽनेनेति स्पर्श इति व्युत्पादनात् 'स्पर्श' कर्कशादिरूप। जरापुद्गलजानाति पश्यतीति !, मगवानाह-गौतम । नायमर्थः समर्थः उपपन्न इत्यर्थः, पुनर्गौतमः प्रश्नयति-से केण-18॥ सूक्ष्मता तुणं भंते' इत्यादि, उत्तानार्थ, भगवानाह-गौतम ! 'अयण्ण'मित्यादि, अयं-प्रत्यक्षत उपलभ्यमानः, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छ्तिया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपो द्वीपः, 'सर्वाभ्यन्तरक' इति सर्वे। पामम्पन्तरो-मध्यवर्ती सर्वाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः "जाती वा खार्थे क" इति प्राकृतलक्षणवशात् ॥ खायें कप्रत्ययः, केषां सर्वेषामभ्यन्तर इत्याह-सर्वद्वीपसमुद्राणां, तथाहि-सर्वे-अशेषा द्वीपसमुद्रा जम्बूद्वीपादाकारभ्यागमामिहितेन क्रमेण द्विगुणद्विगुणविस्तारा व्यवस्थिताः ततो भवति द्वीपसमुद्राणामेव जम्बूद्वीपोऽभ्यन्तरः, तथा 'सबसुहागे' इति सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको-इखः सर्वक्षल्लकः, तथाहि-सर्वे लवणादयः समुद्राः सर्वे हाच पातकीखण्डादयो बीयाः अवाजम्बूद्वीपादारभ्य प्रवचनोकेन क्रमेण द्विगुणद्विगुणचक्रवालवितताः ततः शष यमर्थः समः स्पर्श इति व्युत्पादन' स्पर्शग्राहकेण सू.३४४ 00000 Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy