________________
प्रजापना- याः मल- य०वृत्ती.
॥५८४॥
बावा असंखेज्जा का अर्णता वा, एक्मसुरकुमारचे जाव वेगापिपत्ते, गमेगस्सयते। असुरकुमारस्स नेश-IN३६ समवत्ते केवइया माणससुग्घाया अतीता ?, गोयमा ! अयंता, केवझ्या कुरेक्खडा, गो० ! कस्सइ बत्यि कस्सइद्घातपदं नास्थि. जस्सस्थि जहन्ने एको वा दो वा तिन्नि वा उको संखेबा वा असंखेजा वा अशंसा पा. एवं नाममा- स्वपरस्थारत्ते जाव वेमाणिवत्ते, एवं जहा असुरकुमारे मेरइया वेमाणिक्पजबसाणेसु भणिया तहा नामकुमाराइया सदाण-18
ने कषाय
स. सू. रद्राणेस भाणियबा जाव बेमाणियस्स वेमाणियत्ते' अस्थायमर्थः-अतीतेषु सूत्रेषु सर्वत्राबनन्तस्वं सुप्रतीतं, नैरवि-19
३३९ कत्वादिस्थानानि प्रत्येकमनन्तशः प्राप्तत्वात् , पुरस्कृतचिन्तायां त्वेवं नैरविकस नैरविकत्वे भावना-यो नैरयिकः प्रश्नकालाय मानसमुधातमन्तरेण कालं कृत्वा नरकादुवृत्तोऽनन्तरं पारम्पर्येण वा मनुष्यभवमवाप्य सेत्स्यति न भूयो नरकमागन्ता तस्य न सन्ति पुरस्कृता मानसमुद्घाताः, यः पुनस्तद्भवे वर्गमानो भूयो वा नरकमागत्यैकं वारं मानसमुदयातं गत्वा कालकरखेन नरकादुहृत्तः सेत्सति तस्यैकः पुरस्कृतो मामसमुद्घात, ऐयमेव कस्यापि द्वौ कस्यापि त्रयः सङ्ख्येयान् वारान् नरकमागन्तुः सङ्ख्येयाः असङ्ख्येयान् यारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, नैरयिकस्यैवासुरकुमारत्वे पुरस्कृतचिन्तायामियं भावना-यो नरकादुदृत्तो असुरकुमारत्वं न यास्यति तस्य न सन्ति ॥५८४॥ पुरस्कृता मानसमुद्घाताः, यस्त्वेकं वारं गन्ता तस्स एको द्वौ ज्यादयो वा सङ्ख्येयान् वारान् गन्तुः सङ्ख्येयाः अस-1 येयान् वारान् असञ्जयेयाः अनन्तान् वारान् अनन्ता, एवं तावद् भणनीयं यावत् तिर्यपञ्चेन्द्रियत्वे पुरस्कृत-16
Jain Education
For Personal & Private Use Only
A
ljainelibrary.org