________________
प्रज्ञापनायाः मलय० वृत्तौ.
॥५८२ ॥
| नैरयिकादेर्नैरयिकादिषु भावेषु वर्त्तमानस्य कति क्रोधसमुद्घाता अतीताः कति भाविन इति निरूपयितुकाम आह' एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त ! नैरयिकस्य विवक्षितप्रश्नसमयकालात् पूर्व सकलमतीतं कालमवधी| कृत्य तदा तदाऽस्य नैरयिकत्वं प्राप्तस्य सतः सर्वसङ्ख्यया कियन्तः क्रोधसमुद्घाता अतीताः १, भगवानाह - गौतम ! अनन्ताः, नरकगतेरनन्तशः प्राप्तत्वात्, , एकैकस्मिंश्च नरकभवे जघन्यपदेऽपि सङ्ख्येयानां क्रोधसमुद्घातानां भावात्, 'एवं जहे त्यादि, एवमुपदर्शितेन प्रकारेण यथा वेदनासमुद्घातः प्राग् भणितः तथा क्रोधसमुद्घातोऽपि भणितव्यः, कथं भणितव्य इत्याह- निरवशेषं, क्रियाविशेषणमेतत्, सामस्त्येनेत्यर्थः कियद्दूरं यावत् भणितव्यमित्याह - यावद् वैमानिकत्वे, वैमानिकस्य वैमानिकत्व इत्यालापकं यावदित्यर्थः, स चैवं - 'केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेजा वा असंखेज्जा वा अणंता वा, एवमसुरकुमारत्ते जाव वेमाणियत्ते,' 'एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवइया कोहसमुग्धाया अईया ?, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स सिय संखेज्जा सिय असं० सिय अनंता, एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते केवइया कोहसमुग्धाया अतीता १, गो० ! अणंता, केव० पुरे० ?, गो० ! क० अस्थि क० नत्थि, जस्सत्थि जह० एक्को वा दो वा तिणि वा उक्को० संखेज्जा वा असंखेज्जा वा अनंता वा, एवं नागकुमारत्ते जाव वेमाणियत्ते, एवं जहा असुरकुमारेसु नेर
Jain Education donal
For Personal & Private Use Only
३६ समुदूद्यातपदं ४ स्वपरस्थाने कषाय
रु० सू.
३३९
॥५८२॥
Sainelibrary.org