SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ द्घातपदं स्वपरस्थाने कषायस. सू. प्रज्ञापना II लभ्यमानत्वात् । व्यन्तरज्योतिष्कवैमानिका यथा असुरकुमारास्तथा वक्तव्याः । तदेवमुक्तं समुद्धतासमुद्धतविया: मल- षयमल्पबहुत्वं, अधुना कषायसमुद्घातगतां विशेषवक्तव्यतामभिधित्सुराहय० वृत्ती. कति णं भंते ! कसायसमुग्धाया पण्णत्ता?, गो०! चत्तारि कसायसमुग्घाया पं० तं-कोहसमुग्धाते माणस० मायास. ॥५८॥ लोहस०, नेरइयाणं भंते ! कतिकसायसमुग्धाया पं० १, गो०! चत्तारि कसायसमुग्धाता पं० एवं जाव वेमाणियाणं, एगमेगस्स णं भंते ! नेरइयस्स केवतिता कोहसमुग्धाता अतीता, गो० ! अणंता, केवतिता पुरे०१, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्को० संखेजा वा असंखेजा वा अणंता वा, एवं जाव वेमाणियस्स, एवं जाव लोभसमुग्धाते एते चत्तारि दंडगा । नेरइयाणं भंते ! केवइया कोहसमु० अतीता ?, गो० ! अणता, के० पु. १, गो० ! अणंता, एवं जाव वेमाणियाणं, एवं जाव लोभसमुग्याए, एवं एएवि चत्तारि दंडगा। एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया कोहस० अतीता?, गो०! अणंता, एवं जहा वेदणासमुग्धातो भणितो तहा कोहसमुग्धातोवि निरवसेसं जाव वेमाणियत्ते, माणसमुग्घाए मायासमुग्धातेवि निरवसेसं जहा मारणंतियसमुग्धाते लोहसमुग्घातो जहा कसायसमुग्घातो नवरं सव्वजीवा असुरादिनेरइएसु मोहकसाएणं एगुत्तरियाते नेतवा । नेरइइयाणं भंते ! नेरइयत्ते केवइया कोहसमु० अतीता, गो० अणंता, के० पु०१, गो०! अणंता, एवं जाव वेमाणियत्ते, एवं सहाणपरहाणेसु सव्वत्थ भाणियबा, सबजीवाणं चत्तारिवि समुग्घाया जाव लोभसमुग्घातो जाव वेमाणियाणं वेमाणियत्ते (सूत्रं ३३९) baesettesettesee ॥५८१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy