SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलया वृत्ती. ॥५७५|| ष्टषष्ट्यधिकं शतं जातं, एतावत्सङ्ख्याकान्येव बहुत्वविषयाण्यपि सूत्राणि भवन्ति, तान्युपदिदर्शयिषुराह नेरइयाणं भंते ! नेरइयत्ते० के० वेदणास० अतीता ?, गो० ! अणंता, के० पुरे० १, गो० ! अगंता, एवं जाव वेमाणियत्ते, एवं सवजीवाणं भाणितई जाव वेमाणियाणं वेमाणियत्ते, एवं जाव तेयगस०, णवरं उवउजिऊण नेयवं जस्सत्थि वेउविय- | तेयगा । नेरइयाणं भंते ! नेरइयत्ते केवतिता आहारगस० अतीता ?, गो० ! नत्थि, केवतिता पु०१, गो० ! णत्थि एवं जाव वेमाणियत्ते, णवरं मणूसत्ते अतीता असं० पुरेक्खडा असंखेजा एवं जाव वेमाणियाणं, णवरं वणस्सइकाइयाणं मणूसत्ते अतीता अणंता पुरेक्खडा अणंता, मणूसाणं मणूसत्ते अतीता सिय संखेजा सिय असंखेजा, एवं पुरेक्खडावि, सेसा सो जहा नेरइया, एवं एते चउवीसं चउवीसा दंडगा । नेरइयाणं भंते ! नेरइयत्ते केव० केवलिसमुग्घाया अतीता?, गो० ! नत्थि, के० पु. १, गो! नत्थि, एवं जाव वेमाणियत्ते, णवरं मणूसत्ते अतीता णत्थि, पुरे० असंखेजा, एवं जाव वेमाणिया, नवरं वणस्सइकाइयाणं मणूसत्ते अतीता नत्थि, पु० अर्णता, मणूसाणं मणूसत्ते अतीता सिय अत्थि सिय णत्थि, जइ अस्थि जह० एको वा दो वा तिण्णि वा उक्को० सतपुहुत्तं, केवइया पुरे०१, गो०! सिय संखेजा सिय असंखेजा, एवं एते चउबीसं चउबीसा दंडगा सत्वे पुच्छाए भाणितवा जाव वेमाणियाणं वेमाणियचे (सूत्रं ३३६) 'नेरइयाण'मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषां भदन्त ! पूर्व सकलमतीतं कालमवधीकृत्य ३६ समु द्घातपदं | नारकादीनां नारकत्वादौ समुद्घाताः सू. ३३६ ५७५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy