SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- या: मलयवृत्ती. ॥५६॥ किरति यावदन्तर्मुहूर्त्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्णं भवति, एवमान्तमौर्तिकानि स्थितिकण्डकान्य-३६ समुनुभागकण्डकानि च घातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभाग- द्घातपदं कण्डकान्यसङ्ख्येयान्यवगन्तव्यानीति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र संग्रहणिगाथोक्तमर्थ स्पष्टयन् प्रथमतः समुद् सू. ३३१ घातसङ्ग्याविषयं प्रश्नसूत्रमाहकति णं भंते! समुग्घाया पं०१, गो०! सत्त समुग्घाया पं०, तं०-वेदणासमुग्धाते १ कसायसमुग्धाते २ मारणंतियसमु० ३ वेउवियस० ४ तेयास०५ आहारस० ६ केवलिसमुग्धाते ७ । वेदणासमुग्घाए णं भंते! कतिसमइए पं०१, गो.! असंखेजसमइए अंतोमुहुत्तिते पं०, एवं जाव आहारसमुग्धाते, केवलिसमुग्घाए गं भंते! कतिसमइए पं०१, गो.! अट्ठसमइए पं०। नेरइयाणं भंते ! कति समुग्धाया पं०१, गो०! चत्तारि समुग्घाया पं०, तं०-वेदणासमुग्धाए कसायस० मारणंतियस वेउवियस०, असुरकुमाराणं भंते ! कति समुग्घाया पं०१, गो० ! पंच समुग्घाया पं०, तं०-वेदणास. कसायस० मारणंतियस० वेउब्वियस० तेयासमुग्धाए, एवं जाव थणियकुमाराणं, पुढविकाइयाणं भंते! कति समुग्घाया पं०१, गो०! तिणि समुग्धाया पं०, तं०-वेदणास कसायस० मारणंतियस०, एवं जाव चउरिंदियाणं, नवरं वाउका K५६१॥ इयाणं चत्तारि समुग्पाया पं०, तं०-वेदणास कसायस. मारणंतियस० वेउबियस०, पंचिंदियतिरिक्खजोणियाणं जाव वेमाणियाणं भंते ! कति समुग्धाया पं०१, गो०! पंच समुग्धाया पं०, तं०-वेयणास कसायस० मारणंतियस० Jan Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy