________________
स्टटटटटटटरaeeee
आह-'तत्थ ण'मित्यादि कण्ठ्यं, नवरमदूरसमीपे स्थित्वा अनुत्तरान्-सर्वमनःप्रल्हादजनकतया अनन्यसदृशान् । उचावचान-प्रबलरतरमन्मथोद्दीपकसभ्यासभ्यरूपान् शब्दान्, सूत्रे नपुंसकनिर्देशःप्राकृतत्वात् , समुदीरयन्त्यस्तिष्ठन्ति, शेषं तथैव, ‘एवं तत्थ णमित्यादि, मनःपरिचारकसूत्रमपि तथैव यावन्मनःपरिचारे मनसि कृते सति क्षिप्रमेव ता अप्सरसस्तत्र गता एव-सौधर्मशानदेवलोकान्तर्गतखखविमानस्थिता एव सन्त्योऽनुत्तराणि-परमसन्तोषजनकतया अनन्यसदृशानि उच्चावचानि-कामानुषक्तसभ्यासभ्यरूपाणि मनांसि प्रचारयन्त्यस्तिष्ठन्ति, इह 'तत्थगया चेव समाणीओ' इति वदता देव्यः सहस्रारं यावद् गच्छन्ति न परत इत्यावेदितं द्रष्टव्यं, तथा चाह सङ्घ-13 हणिमूलटीकाकारो हरिभद्रसूरिः-"सनत्कुमारादिदेवानां रताभिलाषे सति देव्यः खल्वपरिग्रहीताः सहस्रारं यावदू गच्छन्ती"ति, तथा स एव प्रदेशान्तरे आह-"इह सोहम्मे कप्पे तासिं देवीणं पलिओवममाउगं ताओ तद्देवाणं चेव हवंति, जासिं पुण पलिओवमाइं समयाहिया ठिई दुसमयतिसमयसंखेज्जासंखेजसमयाहिया जाव दसपलिया सोहम्मगदेवीओ ताओ सणंकुमाराणं गच्छंति, एवं दसपलिओवरि जासिं समयाहिया ठिई जाव वीसं पलिया ताओ बंभलोगदेवाणं गच्छंति, एवं वीसपलिओवरि जासिं समयाहिया ठिई जाव तीसं पलिया ताओ महासुक्कदेवाणं गच्छंति, एवं तीसं पलिओवरि जासिं समयाहिया ठिई जाव चत्तालीसं पलिया ताओ आणयदेवाणं तत्थ ठिया चेव झाणावलंबणं होंति, एवं चत्तालीसं पलिओवरि जासिं समयाहिया ठिई जाव पंचास पलिया ताओ
Jain Education inter
www.jainelibrary.org
For Personal & Private Use Only
na