SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३३ अवधिपरंतू. ३१८ प्रज्ञापना हिडिल्ले चरमंते, एवं माहिंददेवावि, बंभलोयलंतगदेवा तच्चाए पुढवीए हिडिल्ले चरमंते, महासुक्कसहस्सारगदेवा चउत्थीए याः मल- पंकप्पभाए पुढवीए हेहिल्ले चरमंते, आणयपाणयआरणञ्चुयदेवा अहे जाव पंचमाए धूमप्पभाए हेडिल्ले चरमंते, हेद्विममय. वृत्ती. ज्झिमगेवेज्जगदेवा अधे जाव छठाए तमाए पुढवीए हेहिल्ले जाव चरमंते, उवरिमगेविज्जगदेवा णं भंते ! केवतियं खेत ओहिणा जा० पा० १, गो० ज० अंगुलस्स असंखेजतिभागं उ० अधे सत्तमाए हे० च० तिरियं जाव असंखेजे दीवसमुद्दे ॥५४०॥ उड्डे जाव सयाई विमाणाई ओ० जा० पा०, अणुत्तरोववाइयदेवा णं भंते ! के० खेत्तं ओ० जा० पा० १, गो०! संभिन्न लोगनालिं ओ० जा० पा० (सूत्रं ३१८) 'नेरइया ण'मित्यादि सुगम, नवरं जघन्येनार्द्धगव्यूतमिति सप्तमपृथिव्यां जघन्यपदमपेक्ष्य, उत्कर्षतश्चत्वारि गन्यूतानि रत्नप्रभायामुत्कृष्टपदमाश्रित्य, अधुना प्रतिपृथिवीविषयं चिन्तयन्नाह-'रयणप्पभे'त्यादि, सुगम, जघन्यपदोत्कृष्टपदविषयसङ्ग्राहिके इमे गाथे-"अट्ट १-३॥ तिन्नि २-३ अद्धाइयाई ३-२॥ दोणि ४-२ य दिवड्ड५-१॥ मेगं च ६-१ अद्धं च गाउ ७-०॥ कमसो जहन्नतो रयणमाईसुं ॥१॥ चत्तारि गाउयाई १-४ अडुहाई २-३॥ तिगाउयं ३-३ चेव । अद्धाइजा ४-२॥ दोण्णि ५-२ य दिवत.६-१॥ मेगं ७-१ च नरएसुं॥ ॥२॥" भवनपतिव्यन्तराणां जघन्यपदे यानि पञ्चविंशतियोजनानि तानि येषां सर्वजघन्यं दशवर्षसहस्रप्रमाणमा1. युस्तेषां द्रष्टव्यानि, न शेषाणां, आह च भाष्यकृत्-'पणवीसजोयणाई दसवाससहस्सिया ठिई जेसिमिति, मनुष्य ॥५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy