________________
संजयासंजयाननीसंजयानोअसंजयानोसंजयासंतासंजयानोसंजयासंजया ?, यो
म उक्तः, इह तु चारित्रपरिणामविशेषः संयमः प्रतिपाद्यते, संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, तत्र चेदमादिसूत्रम्जीवाणं भंते ! कि संजया असंजया संजया २नोसंजयानोअसंजयानोसंजयासंजया?, गो ! जीवा संजयावि१ असंजयावि२ संजयासंजयावि३ नोसंजयानोअसंजयानोसंजयासंजयावि ४, नेरइया णं भंते ! पुच्छा, गो०! नेरइया नो संजया असंजया नोसंजयासंजया नो नोसंजयनोअसंजयनोसंजयासंजया, एवं जाव चउरिंदि, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०! पंचिंदियतिरिक्खजोणिता नो संजता असंजतावि संजतासंजतावि नो नोसंजतनोअसंजतनोसंजतासंजतावि, मणुस्साणं पुच्छा, गो०! मणूसा संजतावि असंजतावि संजतासंजतावि नो नोसंजतनोअसंजतनोसंजतासंजता, वाणमंतरजोतिसियवेमाणिया जहा नेरइया, सिद्धा णं पुच्छा, गो० ! सिद्धा नो संजता १ नो असंजता २ नो संजतासंजता ३ नोसंजतनोअसंजतनोसंजतासंजता ४॥ गाहा “संजयअसंजय मीसगा य जीवा तहेव मणुया य । संजतरहिया तिरिया सेसा अस्संजता होंति ॥१॥" (सूत्रं ३१६)॥ संजयपयं समत्तं ॥ ३२॥
'जीवा णं भंते !' इत्यादि, संयच्छन्ति स्म-सर्वसावद्ययोगेभ्यः सम्यगुपरमन्ति स्म अर्थात् निरवद्ययोगेषु चारित्र-8 परिणामस्फातिहेतुषु वर्तन्ते स्म इति संयताः 'गत्यर्थनित्याकर्मकादिति कर्तरि क्तप्रत्ययः, हिंसादिपापस्थाननिवृत्ता इत्यर्थः, तद्विपरीता असंयताः, हिंसादीनां देशतो निवृत्ताः संयतासंयताः, त्रितयप्रतिषेधविषयाः सिद्धाः, कथमिति
3929929899990000000
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org