SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ | ज्ञानदर्शनोपयोगस्य क्रमशो व्यवस्थापितत्वात् एवं शर्करा प्रभावालुकाप्रभाषङ्कप्रभाधूमप्रभातमः प्रभातमस्तमःप्रभासौधर्मेशान सनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रारान्तप्राणतारणाच्युतकल्पग्रैवेयकविमानानुत्तर विमानेषत्प्राग्भाराभिधपृथिवीपरमाणुपुद्गलद्विप्रदेशिक स्कन्धयावदनन्तप्रदेशिक स्कन्धविषयाण्यपि सूत्राणि भावनीयानि, ननु यदि | ज्ञानदर्शने साकारानाकारतया पृथगेवं व्यवस्थापितविषये तत इदमायातं यदा भगवान् केवली रत्नप्रभादिकमाकाराद्यभावेन परिच्छिनत्ति तदा स पश्यतीत्येवं वक्तव्यो न जानातीति, सत्यमेतत् तथा चाह - 'केवली णं भंते ! इमं रयणप्पभं पुढविं अणागारेहिं अहेऊहिं' इत्यादि, प्रायो भावितत्वात् सुगमं ॥ इति श्रीमलयगिरिविरचितायां ० त्रिंशत्तमं पदं समाप्तं ॥ ३० ॥ अथ एकत्रिंशत्तमं संज्ञापरिणामपदं ॥ ३१ ॥ -6D9670 तदेवमुक्तं पश्यत्ताऽऽख्यं त्रिंशत्तमं पदं, साम्प्रतमेकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे ज्ञानपरिणामविशेषः प्रतिपादितः, इह तु परिणामसाम्याद् गतिपरिणामविशेष एव संज्ञापरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम् - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy