________________
73
प्रज्ञापनायाः मलयवृत्ती.
|३० पश्यत्तापदं सू.
पयोगाः, मनुष्येषु सर्वज्ञानदर्शनलब्धिसम्भवात् , व्यन्तरज्योतिष्कवैमानिका यथा नैरयिकाः, तदेवं सामान्यतश्चतुर्विशतिदण्डकक्रमेण च जीवानां उपयोगश्चिन्तितः, सम्प्रति मन्दमतिस्पष्टावबोधाय जीवा एव तत्तदुपयोगोपयुक्ताः सामान्यतश्चतुर्विशतिदण्डकक्रमेण चिन्त्यन्ते-'जीवा णं भंते ! इत्यादि सुगमम् । इति श्रीमलयगिरिविरचितायां० एकोनत्रिंशत्तममुपयोगाख्यं पदं समाप्तं ॥ २९ ॥
अथ त्रिंशत्तमं पश्यत्ताख्यं पदं ॥ ३०॥
90988saas0SSO909
तदेवमुक्तमेकोनत्रिंशत्तमं पदं, सम्प्रति त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे ज्ञानपरिणामविशेष उपयोगोऽभिहितः, इहापि ज्ञानपरिणामविशेषे उपयोगे पश्यत्ता चिन्यते इति, तत्र चेदमादिसूत्रम्
कतिविहाणं भंते ! पासणया पण्णत्ता, गो० दुविहा पासणया पं००-सागारपासणया अणागारपासणया, सागारपासणया णं भंते ! कइविहा पं० १, गो.! छबिहा पण्णचा, तं०-सुयणाणपा० ओहिणाणपा० मणपज्जवणाणपा० केवलणाणपा० सुयअण्णाणसागारपा० विभंगणाणसागारपासणया, अणागारपासणया णं भंते ! कइविधा०१, गो० ! तिविहा पं०, तं०
॥५२८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org