________________
ण्णाणोवउत्ता ते णं पुढवि० सागारोव०, जेणं पुढवि० अचक्खुदंसणोवउत्ता ते णं पुढ० अणागारोवउत्ता से तेणट्ठेणं गो० ! एवं बु० जाव वणप्फइकाइया । बेइंदियाणं भंते ! अट्ठसहिया तहेव पुच्छा, गो० ! जाव जे णं बेइंदिया आभिणिवोहिय० सुयणाणमतिअण्णाण सुयअण्णाणोवउत्ता ते णं बेइंदिया सागारोवउत्ता, जे णं बेइंदिया अचक्खुदंसणोवउत्ता
अणागा, से तेणद्वेणं, गो० ! एवं बु० एवं जाव चउरिंदिया, गवरं चक्खुदंसणं अन्भहियं चउरिंदियाणंति, पंचिदियतिरिक्खजोणिया जहा नेरइया, मणूसा जहा जीवा, वाणमंतरजोतिसियवेमाणिया जहा नेरइया ( सूत्रं ३१२ ) पण्णaure भगवईए एगोणतीसइमं उवओगपयं समत्तं ॥ २९ ॥
'aspati भंते ! उवओगे पं०' कतिविधः – कतिप्रकारः, सूत्रे एकारो मागधभाषालक्षणवशात्, णमिति वाक्यालङ्कृतौ, भदन्त ! - परमकल्याणयोगिन् ! 'उपयोगः' उपयोजनमुपयोगः भावे घञ्, यद्वा उपयुज्यते - वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः - 'पुंनाम्नि घ' इति करणे घप्रत्ययो बोधरूपो जीवस्य तत्त्वभूतो व्यापारः प्रज्ञप्तः - प्रतिपादित: १, भगवानाह - 'गोयमे' त्यादि, आकारः - प्रतिनियतोऽर्थग्रहणपरिणामः, 'आगारो अ विसेसो' इति वचनात् सह आकारेण वर्त्तत इति साकारः स चासावुपयोगश्च साकारोपयोगः, किमुक्तं भवति १सचेतने अचेतने वा वस्तुनि उपयुआन आत्मा यदा सपर्यायमेव वस्तु परिच्छिनत्ति तदा स उपयोगः साकार उच्यते इति, स च कालतः छद्मस्थानामन्तर्मुहूर्त्तं कालं केवलिनामेकसामयिकः, तथा न विद्यते यथोक्तरूप आकारो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org