SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ नामाहारकाणां सिद्धानामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात् , मनुष्यपदे भात्रिकं, सर्वेऽपि युराहारकाः१ अथवा आहारकाचानाहारकश्च २ अथवा आहारकाश्चानाहारकाश्च ३ भावना च प्रागेवानेकशः। कृता, सिद्धपदे त्वनाहारक एव । गतं कषायद्वारं, सम्प्रति ज्ञानद्वारम्, तत्र णाणी जहा सम्मद्दिट्ठी, आभिणिबोहियणाणी सुयणाणी-य बेइंदियतेइंदियचउरिदिएसु छन्भंगा, अवसेसेसु जीवादिओ तियभंगो जेसिं अस्थि, ओहिणाणी पंचिंदियतिरिक्खजोणिया आहारगाणो अणाहारगा, अवसेसेसु जीवादिओ तियभंगो जेसिं अस्थि ओहिनाणं, मणपजवनाणी जीवामणूसा य एगत्तेणवि पुहत्तेणवि आहाणो अणाहारगा, केवलनाणी जहा नोसण्णीनोअसण्णी, दारं ७ । अण्णाणी मतिअणाणी सुयअण्णाणी जीवेगिदियवज्जो तियभंगो, विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा य आहारगाणो अणा०, अवसेसेसु जीवादियो तियभंगो, दारं ८ । सजोगीसु जीवेगिदियवजो तियभंगो, मणजोगी वइजोगी जहा सम्मामिच्छट्ठिी, नवरं वइजोगो विगलिंदियाणवि, कायजोगीसु जीवेगिदियवजो तियभंगो, अजोगी जीवमणूससिद्धा अणाहारगा, दारं ९। सागाराणागारोवउत्तेसु जीवेगिदियवजो तियमंगो, सिद्धा अणाहारगा, दारं १० । सवेदे जीवेगिंदियवज्जो तियभंगो, इत्थिवेदपुरिसवेदेसु जीवादिओ तियभंगो, नपुंसगवेदए य जीवेगिदियवज्जो तियभंगो, अवेदए जहा केवलनाणी, दारं ११॥ ससरीरी जीवेगिंदियवजो तियभंगो, ओरालियसरीरी जीवमशुसेसु तियभंगो, अवसेसा आहारगा नो अणाहारगा जेसिं अस्थि ओरालियसरीरं, वेउबियसरीरी आहारगसरीरी य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy