SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- या: मलयवृत्ती. ॥५१९॥ रकाः ४, कदाचिद्बहव आहारका एकोऽनाहारकः ५, कदाचिद्बहव आहारकाः बहवश्चानाहारका इति ६, मानकषा २८आहायसूत्रं मायाकषायसूत्रं चैकवचने प्राग्वत् , बहुवचने विशेषमाह-'माणकसाईसु' इत्यादि, मानकषायिषु मायाकषा- शरकपदे उयिषु बहुवचनेन चिन्त्यमानेषु देवेषु नैरयिकेषु च प्रत्येकं षड़ भङ्गाः, नैरयिका हि भवखभावतः क्रोधबहुलाः देवास्तु देशः २ लोभबहुलास्ततो देवानां नैरयिकाणां च मानकषायो मायाकषायश्च प्रविरल इति प्रागुक्तप्रकारेण षट् भगाः, जीव-II गत्यादिपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकमाहारकाणामनाहारकाणां च मानकषायिणां मायाकषायिणां च प्रत्येकं सदैव प्वाहारकतेषु २ स्थानेषु बहुत्वेन लभ्यमानत्वात. शेषेषु तु स्थानेषु भङ्गत्रिकं.लोभकषायसूत्रमप्येकवचने तथैव, बहुवचने विशे-ISI त्वादिःसू. षमाह-'लोभकसाईसु' इत्यादि, लोभकषायिषु नैरयिकेषु षट् भजास्तेषां लोभकषायस्खाल्पत्वात् , शेषेषु तु जीवैकेन्द्रियवर्जेषु स्थानेष्वपि भङ्गत्रिक, देवेष्वपि भङ्गत्रिकमिति भावः, तेषां लोभबहुलतया षड्भनयसम्भवात्, जीवे|वकान्द्रयषु च प्राग्वदेष एव भङ्गः, आहारका अप्यनाहारका अपि इति, "अकसाई जहा नोसण्णीणोअसण्णी'ति अकषायिणो यथा नोसंज्ञिनोऽसंज्ञिन उक्तास्तथा वक्तव्याः, किमुक्तं भवति-अकषायिणोऽपि मनुष्याः सिद्धाश्च, मनुष्या उपशान्तकषायादयो वेदितव्याः, अन्येषां सकपायित्वात. तत एतेषामपि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदं च, तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमेकवचने स्यादाहारका स्वाद-1 नाहारक इंति वक्तव्यं, सिद्धपदे त्वनाहारक एवेति, बहुवचने जीवपदे आहारका अपि अनाहारका अपीति, केवलि ३१० १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy