SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ मनुष्याश्च लोमाहारा अपि वक्तव्याः प्रक्षेपाहारा अपि, उभयरूपस्याप्याहारस्य तेषां सम्भवात् , चरममाधिकारमभिधित्सुराह नेरइया णं भंते ! किं ओयाहारा मणभक्खी ?, गो० ! ओयाहारा णो मणभक्खी, एवं सत्वे ओरालियसरीरावि, देवा सवेवि जाव वेमाणिया ओयाहारावि मणभक्खीवि, तत्थ णं जे ते मणभक्खी देवा तेसिणं इच्छामणे समुप्पञ्जति इच्छामो णं मणभक्खणं करित्तते, तते णं तेहिं देवेहिं एवं मणसीकते समाणे खिप्पामेव जे पोग्गला इट्टा कंता जाव मणामा ते तेसिं मणभक्खत्ताए परिणमंति, से जहा नामए सीया पोग्गला सीयं पप्प सीयं चेव अतिवतिचाणं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अइवइत्ताणं चिट्ठति, एवामेव तेहिं देवेहि मणभक्खीकए समाणे से इच्छामणे खिप्पामेव अवेति (सूत्रं ३०८) आहारपयस्स पढमो उद्देसो समत्तो २३-१॥ 'नरइया णं भंते !' इत्यादि, ओज-उत्पत्तिदेशे आहारयोग्यपुद्गलसमूहः, ओज आहारो येषां ते ओजआहाराः, मनसा भक्षयन्तीत्येवंशीला मनोभक्षिणः, तत्र नैरयिका ओजआहारा भवन्ति, अपर्याप्तावस्थायामोजस एवाIS हारस्य सम्भवात् , मनोभक्षिणस्त्वेते न भवन्ति, मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवशात् मन सा खशरीरपुष्टिजनकाः पुद्गला अभ्यवह्रियन्ते, यदभ्यवहरणानन्तरं तृप्तिपूर्वः परमसन्तोष उपजायते, न चैतन्नैरयिकाणामस्ति, प्रतिकूलकर्मोदयवशतः तथारूपशक्त्यभावात् , 'एवं सचे ओरालियसरीरावि' इति, एवं-नैरयि Jain Education relie For Personal &Private Use Only a mlainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy