________________
प्रज्ञापना-1| सुराणां च शुभतयेवेति, एवं 'जाव वणस्सइकाइयाणं ति यथा पृथिवीकायिकाना सूत्रमुक्तमेवमतेजोवायुवनस्पतीना-1|| २८आहाया: मल- मपि भणनीयं, सर्वेषामपि सकललोकव्यापितया विशेषाभावात् ।
रपदे उद्देयवृत्ती.
शः १सू. बेडंदिया भंते ! आहारट्ठी, हंता आहारट्ठी, बेइंदियाणं भंते केवतिकालस्स आहारट्टे समुप्पजति ?, जहा नेरइयाणं. ३०६ ॥५०६॥
नवरं तत्थ ण जे से आभोगनिवत्तिते सेणं असंखिज्जसमइए अंतोमुहुत्तिए वेमायाए आहारहे समुप्पजति, सेसं जहा पुढविकाइयाणं, जाव आहच्च नीससंति, नवरं नियमा छद्दिसिं, बेइंदियाणं भंते ! • पुच्छा, गो०! जे पोग्गले आहारत्ताते गिण्हति ते णं तेसिं पुग्गलाणं सियालंसि कतिभागं आहारेंति कतिभागं आसाएंति , एवं जहा नेरइयाणं, बेइंदियाणं भंते ! जे पोग्गला आहारत्ताए गिण्हंति ते किं सवे आहारेंति णो सच्चे आहारैति ?, गो०! बेइंदियाणं दुविधे आहारे पं०, तं०लोमाहारे य पक्खेवाहारे य, जे पोग्गले लोमाहारत्ताए गिण्हंति ते सवे अपरिसेसे आहारेंति, जे पोग्गले पक्खेवाहारत्ताए गेण्हंति तेसिमसंखेजतिभागमाहारेंति अणेगाई च णं भागसहस्साई अफासाइजमाणाणं अणासाइजमाणाणं विद्धसमागच्छंति, एतेसिणं भंते पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाण य कयरे २ हिंतो अप्पा वा ४, गो! सवत्थोवा पोग्गला अणासाइजमाणा अफासाइजमाणा अणंतगुणा, बेइंदियाणं भंते ! जे पोग्गला आहारत्ताते पुच्छा, गो01.
8 ॥५०॥ जिभिदिय० फासिंदियवेमायत्ताए तेसिं भुञ्जो २ परिणमंत्ति, एवं जाव चउरिदिया, पवरं गाई च णं भागसहस्साईअणाघाइजमाणाई अणासाइजमाणाई अफासाइजमाणाई विद्धंसमागच्छंति, एतेसि गं भंते ! पोग्गलाणं अणाघाइजमाणा
dan Education International
For Personal & Private Use Only
www.jainelibrary.org