SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeeeeeesea चरमसमयकालग्रहणेन न परमनिरुद्धः समयः परिगृह्यते किन्तु यथोक्तरूपः कालस्ततो हीनेन कालेनायुबन्धस्यासम्भवात् , यत उक्तं प्राक् व्युत्क्रान्तिपदे "जीवा णं भंते ! ठिइनामनिहत्ताउयं कइहिं आगरिसेहिं पकरेइ ?. गोसा जह एक्केणं उक्कोसेणं अट्टहिं आगरिसहि' इति, एकेन चाकर्षणायुनिवर्तयति सर्वजघन्यं, यत आह-'सचजहनिय'मिति, सर्वजघन्यां-सर्वलध्वीं स्थितिमिति गम्यते, निवर्तयति बभ्रातीति भावः, किंविशिष्टामित्याह'पर्याप्तापर्याप्तिकां' शरीरेन्द्रियपर्याप्तिनिवर्तनोच्छासपर्याप्त्यनिर्वर्तनसमर्थी, कथमेतत् अवसेयं यत्सर्वजघन्यामपि स्थिति निवर्तयति जीवः शरीरेन्द्रियपर्याप्तिनिवर्तनसमर्थां न ततो हीनतरां इति चेत्, उच्यते, युक्तिवशात् , तथाहि-इह । सर्व एव देहिनः परभवायुर्बवा म्रियन्ते नान्यथा, परभवायुषश्च बन्ध औदारिके वैक्रिये आहारके वा योगे वर्तमानस्य न कार्मणे औदारिकादिमिश्रे वा, तथा चाह मूलटीकाकारः-"जेणोरालियाईणं तिण्हं सरीराणं कायजोगे वट्टमाणो आउयबंधगो, न कम्मए ओरालियाइमिस्से वा" इति, औदारिकादिकाययोगश्च विशिष्टो भवति शरीरेन्द्रियपर्याप्त्या, न केवलं शरीरपर्याप्त्या पर्याप्तस्य, तत एतत्सिद्धं-शरीरपर्याप्त्या इन्द्रियपर्याप्त्या च पर्याप्तस्य मरणं नान्यथेति, सर्वजघन्यामपि स्थिति निवर्तयति शरीरेन्द्रियपर्याप्सिनिर्वर्तनसमर्थो न ततोऽपि हीनतरामिति, 'एस णं गोयमे'त्याधुपसंहारवाक्यम् । तदेवमुक्तो जघन्यस्थितिबन्धकः, सम्प्रत्युत्कृष्टस्थितिबन्धके पृच्छति___ उक्कोसकालद्वितीयं णं भंते ! णाणावरणिज्जं किं नेरइओ बंधति तिरिक्खजोणिओ बंधइ तिरिक्खजोणिणी बंधइ मणुस्सो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy